SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ (१४०) ङ्गुष्ठस्पर्श व्योमोदयान्न लभ्यते तेन दर्शनस्य दर्शनसूत्रयोर्भन्न विषत्वान्न: -मनागपि विरोधः । अथोपसंहारमाहएवं नक्षत्र चकात् सामुद्रिकोक्तत्वात् अथवातिथिवारचनक्षत्रं लमं च मिश्रितं त्रिभिः । पञ्चाभिस्तुहरेद्भागं शेषाके तत्त्वमादिशेत् ॥ १॥ इत्युपाय लब्धतत्त्वात् तथा लग्नानष्टवस्तुज्ञान स्यादत्रनष्टाधिकारोक्तस्तत्व विमर्शः सर्वपृच्छा सुस्पर्शीज्ञेयः ॥ २४ ॥ अथ निधिलाभ ज्ञानमाह---- क्वगतञ्चेति पृच्छायां तले हस्तक्षेणस्यमम् । संस्थाप्य यत्र मूलं स्यात्तत्रस्यान्निश्चयानम् ॥ २५ ।। निधानमिति । निधानं विद्यते तेन वा तदपि प्राप्यं नवेति पृच्छाद्वयं तत्र द्वितीय पृच्छायां वामहस्ते कोशदर्शनात्तथा पितृ रेखायाः पल्लवः कोश विभिद्य भोगरेखां प्राप्तस्तदा निधि प्राप्तिरस्तीति निश्चयाय हस्ते क्षणं तद्दिन वेला नक्षत्रं स तले स्थापनीयं ततो यत्र मूलं दिग्भागे विदिशिवा पतति, तत्र धनम स्तीति वेद्यं प्रथम प्रश्ने केवले तु कुमार्याः प्रायुक्त विधिना पूजादिसंस्कारेण हस्ते ईक्षणं स्पर्शनं ईक्षदर्शनाङ्कयोरिति वचनात् फलन्यासादिना अङ्कनं तस्य दिन नक्षत्रं तले संस्थाप्य विलोक्यमिति विवेकः ॥२५॥ तल्लाभयोगमाह-- क्रूरग्रहेणदृष्ठेभे तद्धनं लभ्यते नहि । सौम्येन लभ्यते क्रूराक्रान्ते नास्तीति निर्णयः ॥ २६ ॥ क्रूरेति । मूल नक्षत्रे तथा प्रष्टुरात्मनक्षत्रे वाकूरेण ग्रहेण सामुद्रिकरीत्या दिनलमे ग्रहन्यासेन दृष्टे सति तल्लाभो न साम्प्रतं तथा वामहस्तकोशाध भावे तवैव न लाभः इति वाच्यम् । सौम्येन दृष्टि सति लाभः करयुक्त नास्तीति ॥ २६॥ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy