SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ind १ १२ ११ २ अ ३ २.) ओ औ १ शु. रि. श. पू. भ. चं. મ ५ बु. અં १० " बृ. ज. ३ ९ नु S ६ ७ ( १२९ ) ८ १४९ क्षि ३ १० ११ क्षि २ प "Aho Shrutgyanam" छ. प ५ می १५२ स्वा १५० हा ७ स्वा ९ ऐ. ८|ए अत्र स्पर्शनाधिकारे सर्वतोभद्रचक्रम् १ | सामान्यतः पृच्छाचक्रम् | २| दिनमान चक्रद्वयं ३ - ४ । सर्वज्ञानचक्रं ५ मासज्ञानचक्रं ६ पक्षज्ञानचक्रं ७ दिनज्ञानचक्रं ८ घटीज्ञानचक्रं ९ मुष्टिज्ञानचक्रं १० गतवस्तु पृच्छाचकं ११ निघानलाभचक्रं १२ गर्भपृच्छाचक्रं १३ भोजनादिपृच्छाचक १४ बालादिस्वरचक्रं १५ नाशिकास्वरचक्रं १६ भौमचक्रं १७ व्यञ्जनलक्षणादिज्ञानचक्रं १८ उत्पातादिचक्रं १९ चूडामणिचक्रं २० शकुनचक्रं २१ चेत्येकविंशति चक्राणि विचार्यानि ॥ २ ॥ १ १२ हा तत्रादौ सामान्यतः पृच्छाफलमाह ज्ञेया सामान्यतः पृच्छा त्रिपुरा स्पर्शतोऽखिलाः । साङ्गुष्ठं विषमाः श्रेष्टाः समास्तु शोभनाः क्वचित् ॥ ३ ॥ ६ ४ १५१ ज्ञेया इति । साङ्गुष्ठं त्रिपुरा - अङ्गुल्यश्चतस्रस्ता संस्पर्शात् । अत्र मायागृहे यथा योगमित्यादिना अङ्गुष्ठस्याप्युपादानं, तथापि तर्जन्या, आद्येति नामकथनात् ; माभूत्तदपेक्षया समविषमव्यवस्थेति शङ्काव्यच्छेदार्थं अङ्गुष्ठेन सहेत्युक्तिः, एतदभिप्रायेणैव विवेकविलासे आवर्तादिक्षिणाः शस्ताः साङ्गुष्ठाङ्गुलि पर्वसु इत्याङ्गुष्ठपदोपादानम् । विषमा श्रेष्टास्तिथिवत्, तर्जन्याः शत्रुहननाद्युपयोगेन सावित्र्या नामग्रहणा योग्यत्वेन प्रागेवस्वरूपभणनात्, अत एवानामिकाङ्गुलिंस्पृशन् दूतो वाग्भटे वैद्यशास्त्रे निषिद्धः समाक्वचिदेव शोभनाः प्रायो भावितमेतत् मासदिनघटी दर्शनादौ समा इत्यत्र इ. सं... ९
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy