SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ (१२७) सर्वतो भद्रयन्त्रं तल्लिखित्वा पाणिगर्भके । पुष्पैः फलैश्च तत् पूजां कृत्वा मायाः स्पृशेबुधः ॥ २ ॥ - सर्वत इति । हस्तस्य पञ्चावयवत्वेन पञ्चभूतमयत्वात् सर्वतो भद्रत्वात् , स्वसमयप्रसिद्धं सर्वतोभद्रयन्त्रं सुमुहूर्ते लिखितमेव करे स्थाप्यं पृच्छासमये मुहूर्ताप्तौ नवीनमेवलेख्यम् । सर्वोत्तरमाहात्तम्यात्तस्य यतोहि सर्वस्मिन्नपि विश्वेऽधिको भगवान् सर्वज्ञस्तद्रूपं योगे विश्रान्तं योगेपुनर्मुख्योऽर्हन्नेव कैवत्यात्, यदाह भर्तृहरिः एको रागिषु राजते प्रियतमा देहार्बुहारी हरो निरागेषु जिनो विमुक्त ललनासङ्गी न यस्मात्परः । नैषधियेऽपि-"सुगत एव विजित्य जितेन्द्रियस्त्वदुरुकीर्तितनूं यदनाशयत्" न चात्र सुगतशढेन बुद्धः सुष्टु शोभनं गतं ज्ञानं यस्य स सुगतो जिन इति व्याखानात्, अत एवाहत मतपतीता समिति द्वेन पञ्चसंख्यापि । तन्मुख्यत्त्वात्तदुपदिष्ट धर्मेऽपि मुख्यत्वं सिद्धं परतीर्थरपि नैषधियादिशास्त्रेषु "न्यवोश रत्नत्रित्रये जिने नयः सधर्म चिन्तामणिज्जितोजया " इत्यादिना तत्तत्कथनात् तीर्थङ्कराहि उत्कर्षतः पञ्चदशकर्म मूमिथु एकस्मिन् समये सप्त्युत्तरशत संख्याः स्युस्तच्छासनस्य सर्वदेवाहतत्वात् युक्तमतिशायि यन्त्रमहात्म्यं तन्यासोऽपि हस्ते षोडशम्पा त्रिंशद्वयञ्जनद्वादश राशि, पञ्चदश तिथि, नवग्रहा, अष्टाविंशति नक्षत्रषष्टि सम्वत्सरन्यास भावनया सप्त्युत्तरशत संख्या सम्भवादुचित एवेति परमते त्रैलोक्यदीपिकाऽपरनामकं सर्वतो भद्रमत्रग्राह्यम् । तत्रापिस्वरराशितिथिनक्षत्रवासरव्यञ्जनग्रहाणां तावतां न्यासात्, वारग्रहाः सप्तव्यञ्जनानि च त्रयस्त्रिंशत् तत्र यद्यपि १ अत्र क्षिप ॐ स्वाहेति बीजाक्षरै: पञ्चसूतसद्भावेन सर्वदेवमयत्व सप्त्युतरशत संख्या लाभात् यदुक्तं सौदर्यलहर्या क्षितौषट् पञ्चाश ५६ द्विसमधिक पञ्चाशदुदके ५२ हुताशे द्वाषष्टि ६२ एवं मध्य कोष्टे सप्त्युत्तरशतं जातं ततः चतुरधिक पञ्चाशदनिले ५४ दिविद्वेषहत्रिंशत् १२ मनसि चतुषोष्ट ६४ रितिये, इत्यत्रजातं १९. तत्र -सप्त्युत्तर शतमुत्कर्षतोहतां मध्ये विंशविहरमान जिनक्षेपात् सा संख्या १९० यथा दिदि द्वेषट् विशे मन सीति पारे १७. संख्येव स्यात् ॥ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy