SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ (१०७) आहिर्बुधनचतुष्टये तमदशाशेषा भृगोः कीर्तिता ॥१॥ इति तथा दर्शनात् ।। ५० ॥ नक्षत्रव्यवस्थामाह अङ्गुष्ठेऽपि कनिष्टायां पऋक्षाणिनियोजयेत् । शेषास्तु पञ्चऋक्षाणि दशाचक्रामितीरितम् ॥ ५१ ॥ अङ्गुष्ठ इति । चन्द्रचक्रे प्रत्यङ्गुलिसतनक्षत्रनियमात् कथमत्र वैषभ्यमिति न शकयम् । अकारे सप्त ऋक्षाणि रेवत्यादि क्रमेण च । पञ्च पञ्च इकारादा-वेवं ऋक्षस्वरोदयः ॥ १ ॥ इति नरपतिग्रन्थेऽपि व्यवस्था वैषम्यात् ॥ तिथिवारादिभोगवद्दशा भोगमाह सार्धेसप्त घटीमान दशानुक्रमतः करः । यदावीक्ष्येत सा ज्ञेया प्रष्टुर्जन्मदशा बुधैः ॥ ५२ ॥ साद्धेति । स्पष्टम् । प्रष्टुर्हस्तदर्शथितुरित्यर्थ: ।। ५२ ॥ दशा चक्रमाह--- आचं भौवुशजी राशुक्रमेणासां प्रचारणा । स्थानयोगाद्ग्रहयोगाच्छुभाशुभमिहेष्यते ॥३॥ आचमिति । अष्टोत्तर्याः प्राधाम्यात् स्थानति स्थानयोगात् ग्रहन्यादिति जन्मराशिभावचक्रादौ सर्वत्र ज्ञेयम् । अश्विनीत्रितये सहो ब्राह्मयादि त्रयके शनिः । श्रुतिद्वये बुधदशा वारुणद्वितये रखेः॥१॥ उभद्वये चन्द्रदशा शुक्रस्यादित्य पञ्चके । जीवस्यायमतः पञ्च स्वारस्य परपञ्चके ॥ २ ॥ अत्र दशाया उदाहरणे सम्बत् १७३७ वर्षे भाषाढसितद्वितीयायां सप्तमघटीसमये हस्तवाक्षणे प्रयोगो यथा तदिनभं पुष्पनक्षत्रं तदानामिका नक्षत्र पञ्चके तेन दिनोहये शुक्रदशा हस्तवीक्षापि तस्यामेव दशायां "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy