SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ४बृ. ५ र. शु.बु ६ के. ३ मं.७ २ चं श्री. ८ १ ११ १२ ९ रा. ( ९८ ) १० श. इदं मेष राशिकस्य जन्मलग्न राशिचक्रम् ३ के चं. २ "Aho Shrutgyanam" ४ ट र. ६ १ श्रीसिद्ध जीव. ७मं. बु. मार्गशीर्षोऽनामिकायां कनिष्टायान्तु पौषकः । दक्षिणायनमेवं स्यादक्षिणो सिंहवाहने ॥ ३३ ॥ १२ ११ १० श. ९ रा. इदं मेष राशिकस्यजन्मलम्म् श्रावण इति । हस्ततले अकर्मकठिनं पाणितलंमध्ये तदुन्नतं इत्यादि वक्ष्यमाणे शुभलक्षणे श्रावणसुखकारी अन्यादुः खकृत एवमङ्गुष्ठोदरमध्यस्थो यवो यस्यविराजते । उत्पन्नभक्ष्यभोगी च स नरः सुखमेधते ॥ १ ॥ इत्याचङ्गष्ठादोज्ञेयं श्रावणो हस्ततलं तचिन्हं त्रिवेण्याः प्रवाहात् अङ्गुष्ठो भाद्रपात् सिंहसूर्यश्रयात् तत्र अ इ उ ए ओ इति स्वरेषु अस्वरोदयाच नमस्यमार्गविशाखेश्वस्वरस्योदयो भवेदिति । नरपति ग्रन्थे तथैवोक्तिरपि । कुमार नामा आश्विनस्तर्जन्यां रक्ताधिकारात् अत एव तन्मूले मृत्युरेखापि अश्विनश्रावणापाढेष्वाधिकारो नायकः स्मृतः इति वचनात् इकारोऽस्य स्वाम्यपि तत्रैवा कार्तिकोमध्यायां श्रियाः । स्वस्थानात् हिमाशिवा इति वक्ष्यमाणत्वात् हिमोदयेन सावित्र्यां मार्गशिराः दिनस्य लघुत्वादव हस्तरूपरात्रि प्रत्यासत्त्या नक्षत्र चक्रेऽपि पुष्पस्य पश्चिमा नक्षत्रत्वे न पश्चिमादिग् लक्षण कनिष्टायां पौषः । दक्षिणेति दक्षिणायनं दक्षिणहस्ते तत् षण्मासाश्च ज्ञेयाः श्रावणादि मासानां जैनशास्त्रे प्रतीतेः । अत एव रविस्थानमङ्गुष्ठो दक्षिणभागस्थ: । सिंहवाहने हस्ते इत्यर्थः । सिंहस्यसिंहराशेर्वाहनमिव पूर्वदिशि तदवस्थानात् ॥ ३३ ॥ वामेमाघः कनिष्ठायां फाल्गुनोऽनामिका मता ।
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy