SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ (९६) नमः पञ्चमोऽग्नि सामान्य योगे आलिङ्गिते एकं अभिघूमिते द्वयं पातयेत् दग्घेत्रयं पात्यमिति । प्रथम गाथार्थः । मासा ईति मूल ध्रुव राशौ १९८८८ मासार्धं गुणास्त्रयः क्षेप्याजातं १९८९१ तत्र द्वादशभागे शेषं ७ भुक्तामासा अष्टमो भोग्यो लब्धश्चैत्रात् कार्तिकमासः पूनर्मूले पक्षार्थं १ क्षेपे १ जातं १९८८९ द्वाभ्यां भागे शेषं १ सपक्ष: शुक्लीभुक्तः भोग्यो - वदि पक्षः पूनर्मूले १७ क्षेपेजातं १९९०५ । तत्र पञ्चदशभिर्भागे शेष शून्यं भुक्त भोग्याप्रतिपत्तिथिः पुनर्मूळे वारकार्याय इषु क्षेपे १९८९३ सप्तभिर्भागे शेषं ६ मुक्ताः वाराः भोग्यः सप्तमः शनिर्वारः । पुनर्मूळे भुवन १४ क्षेपे १९९०२ सप्तविंश त्याभागे शेष ३ भुक्तानि भोग्यं चतुर्थं क्षेत्रमश्विनी तो रोहिणी पुनर्मूले ३ क्षेपे १९८९१ भागः सप्तविंशं त्या शेषं १९ मुक्तायोगाः भोग्ये विष्कम्भादिर्विशः शिवनामायोगः पुनर्मूळे करणार्थं ३ क्षेपे १९८९१ सप्तभिर्भगे शेष ४ भुक्त भोग्यं वात्रज्ञेयं पुनर्मूले पललाभाय ५३ क्षेपं जातं १९९४१ षष्टचाभागे लब्धं ३३२ शेषं २१ भुक्तानि पलानि भोग्यं २२ पलं पुनर्मूले घटिका लाभाय ५२ क्षेपे १९९४० षट्चाभागे लब्धं ३३२ शेष २० भुक्त भोग्यतया २१ घटिकाः पूनर्मूले लग्नार्थं ७ क्षेपे १९८९५ द्वादशभिर्भागे शेष ११ भुक्तानि लग्नानि भोग्यं मनिलग्नं पुनर्नवांश लाभाय ५ क्षेषे १९८९३ नवभिर्भाग शेषं ३ भुक्ता अंशाः भोग्यस्तयोर्यः इति द्वितीय गाथार्थः ॥ लग्गा इति मूलध्रुवके ३ क्षेपे १९८९१ द्वादशभिर्भागे शेषं ७ मुक्ताराशयः भोग्येऽष्टमे वृश्चिके रविः पुनर्मूले ९ क्षेपे द्वादशभिर्भागे शेषं १ मुक्तं भोग्योवृषराशिस्तत्रचंद्रः पुनर्मूले ९ क्षेपे द्वादशभागे तथैव शेष १ भुक्तं भोग्ये द्वितीये वृषे राशौ मङ्गलः । पुनर्मूळे ३ क्षेपे द्वादशभिर्भागे शेष ७ १ एकादशभिर्भागे शेषः २ भुक्तं भोग्यं तु तद्विनोद्वितया प्रवेशात् । वेदहीनकरणभपि कचिदुक्तमस्ति प्रतिपदि तूर्यकरणस्य सम्भवात् द्वितीयं तु सम्भवदपि प्रतिपदः स्वल्प त्यादिना विंशघाटका समये द्वितीयानु प्रवंशे तृतीयमपि वेदहीनत्वेवकरमं तु सिद्धमेव ॥ " Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy