SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ (९०) च.श.१ श. रा.१२ ११शु. श्रीसिद्ध जीव । १० बु.मं. श्रीसिद्ध जीव र. श.ब. अथ जागरुके.यादिभावचक्राणि राशिवत्वेन सामान्यानीति प्रत्येक नरस्य तद्विशुद्धये विशेषमाह यद्वाहस्ते क्षणे जन्मलग्नद्वादशभावतः । शुभाशुभानिवर्षाणि विज्ञेयानि पुनः पुनः ॥ २९ ॥ यद्वेति । कस्मिान्नित्यादिमतेऽपि कस्य चिद्रेखाद्यस्पष्टतायां स्पष्टत्वेऽपि पूर्णापूर्णफलज्ञानार्थं प्रतिपुरुषमेतचक्रस्यावश्यकत्वम् ॥ २९ ॥ अथ तत्करणमाह प्रत्येकं जन्मलग्नस्य निर्णयार्थ करेक्षणे । स्वराशिवर्णसंयुक्तं कृत्वासय १२ विभाजयेत् ॥३० ॥ यच्छेषं स्थानकात्तस्मात् निज राश्यादिकः क्रमः । स्थाप्य स्तत्रग्रहाद्देयाः प्रागुक्ता स्थानयुक्तितः ॥३१॥ प्रत्येकमिति । सामुद्रिकमते जन्मलसमेतच्चक्रेण निर्णेयं यस्य ज्योतिः शास्त्रानुसारिजन्मपतं न स्यात्तस्याप्यनेन शुभाशुभपरिज्ञानात् जन्मेति कथनात् प्राप्ताग्रहा यथा एतस्मिन् चक्रे यावज्जीव फलदानपुनः प्रागुक्तमेषादिचक्रेषु द्वादशकापेक्षया परावर्तनेति भावः । अत एवात्र चन्द्रोपि टिप्पनकापेक्षः । अत्र ज्योतिर्विकृतजन्मलमापेक्षया लग्नग्रहादि विसं "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy