SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ विश्वलोचनकोशः- [ टान्तवर्गेकईटः पङ्कपङ्कारकरहाटेषु कीर्तितः । कर्यटस्त्रिपु कार्यज्ञे पुमाञ्जतुनि कर्यटः ॥ ३७ ।। कीकटो मगधेऽपि स्यान्निःखे चाश्वे मितंपचे । कुक्कुटस्ताम्रचूडे स्यात्कुक्कुभे वाग्निकुक्कुटे ॥ ३८ ।। निषादशूद्रयोश्चैव तनये त्रिषु कुक्कुटः । रसोनभेदोच्चटयोस्तालमध्येपि कुक्कुटी ॥ ३९ ॥ कुक्कुटी ताम्रचूडाख्ययोषिन्मिथ्योपचर्ययोः । कुरुण्टी शालभंज्यां स्यात्कुरुण्टो झिण्टिकान्तरे ॥ ४० ॥ कृपीटमुदरे नीरे केशटस्तु कणे हरौ । चक्राटः पुंसि दीनारे धूर्ते जाङ्गुलिके त्रिषु ॥ ४१ ॥ चर्पटः स्फारविपुले चपेटे चैव चर्पटः।। चर्पटः पर्पटेऽपि स्यापिष्टभेदे तु चर्पटी ॥ ४२ ॥ --.-... -... -- कट-कीच, सिवाल (जलकाई), मुर्गी, मिथ्यासत्कार, (स्त्री०) कमलकी जड़, (पुं० ) कुरुंटी-शालभंजी (कठपूतली), कर्यट-कार्यको जाननेवाला, (त्रि.) (स्त्री० ) लाख, (पुं० ) ॥ ३७ ॥ कुरुंट-कटसरैया-झाड़, (पुं०)॥४०॥ कीकट-मगध-देश, दरिद्री, अश्व | कृपीट-उदर (पेट), जल, ( न०) (घोडा), कंजूस, (पुं० ) केशट-कण ( अल्प ), हरि (पुं०) कुक्कट-मुर्गा, वनमुर्ग, ॥ ३८ ॥ चक्राट-अशरफी, धूर्त, (पुं० ) अग्निकुकट, निषाद (भील)| विषवैद्य ( गारुडी) (त्रि.) ४१ जाति, शूद्र-जाति, पुत्र, (त्रि०)| चर्पट-बहुतजियादह, चपेट (थप्पड), कुक्कटी-लहसुनभेद, भूई आवला, पापड़, (पुं० ) तालवृक्ष ॥ ३९ ॥ चर्पटी-पिष्टभेद, ( स्त्री० ) ॥ ४२ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy