SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ गपञ्चमम् । ] भाषाटीकासमेतः। दीर्घाध्वगस्तु करभे लेखहारे तु वाच्यवत् । मल्लनागोऽभ्रमातङ्गे वात्स्यायनमुनावपि ॥ ६२ ॥ राजशृङ्गास्तु कनकदण्डमुद्रयोः पुमान् । समायोगस्तु संयोगे समवाये प्रयोजने ॥ ६३ ॥ सम्प्रयोगस्तु सुरते कार्मणेप्यन्वयेऽपि च ॥ ६४ ॥ गपञ्चमम् । कथाप्रसङ्गो वातूले विषवैद्ये च वाच्यवत् । नाडीतरङ्गः काकोले हिंडके रतहिण्डके ॥ ६५ ॥ इति विश्वलोचने गान्तवर्गः ॥ अथ घान्तवर्गः। धैकम् । घो घण्टायां च घा घाते किङ्किण्यां स्त्री ध्वनौ तु घः। दीर्धाध्वग-ऊँट, (पुं० ) परवाना गपंचम । पहुँचानेवाला, (त्रि.) कथाप्रसङ्ग-बातून या वायुको न मल्लनाग-इंद्रका हस्ती, वात्स्यायन सहनेवाला, विषका वैद्य, (त्रि.) मुनि, (पुं० ) ॥ ६२ ॥ नाडीतरङ्ग-कंकोल, लग्नका आराजश्रृंग-सुवर्णका दंड ( छड़ी), चार्य, स्त्रीचोर (पुं०) ॥ ६५ ॥ मुद्गर, (पुं०) _इस प्रकार विश्वलोचनकी भाषा टीकामें गान्तवर्ग समाप्त हुवा । समायोग-संयोग, समवाय-संबंध, अभिप्राय, (पुं० ) ॥ ६३ ॥ अथ घान्तवर्गः। सम्प्रयोग-स्त्रीसंग, औषधियोंके यो घेक । गसे उच्चाटन आदि कर्म, अन्वय घ-घंटा, (पुं०) (श्लोकके पदोंका संबंध) (पुं० ) घा-घात, करधनी (स्त्री०) घ-शब्द (पुं०) "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy