SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ गद्वितीयम् ।] भाषाटीकासमेतः । स्त्री गवि भूमिदिनेत्रवाग्बाणसलिले स्त्रियः ॥२॥ गद्वितीयम् । अगः स्यान्नगवद्वृक्षे शैले भानुभुजङ्गयोः । अङ्गा नीवृत्प्रभेदे स्युरङ्गो देशेङ्गमन्तिके ॥ ३ ॥ गात्रोपायाप्रधानेषु प्रतीकेप्यङ्गवत्यपि । अङ्ग संबोधनेऽसङ्ख्यं पुनरर्थप्रमोदयोः ॥ ४ ॥ इङ्गः स्यादिङ्गिते ज्ञाने जङ्गमाद्भुतयोरपि ।। खगो विहङ्गे विशिखे खगः सूर्ये सुरे ग्रहे ॥ ५ ॥ खङ्गः खङ्गिनि निस्त्रिंशे खङ्गिशृङ्गे जिनान्तरे । गाङ्गः षडानने भीष्मे गङ्गाभूते तु वाच्यवत् ॥ ६ ॥ चङ्गस्तु शोभने दक्षे टङ्गोऽस्त्री स्यात्खनित्रके । तथैवास्त्रान्तरेऽप्यस्त्री जङ्घायां खड्गभेदके ॥ ७ ॥ गो-गौ, भूमि, दिशा, नेत्र, वाणी, | इंग-चेष्टित, ज्ञान, जंगम, अद्भुत(पुं०) (स्त्री०) जल, (स्त्री० बहुवचनान्त) खग-पक्षी, वाण, सूर्य, देवता, ग्रह, (पुं० ) ॥ ५ ॥ गद्वितीय। खग-ौंडा, खड्ग ( तलवार), गैंडाका अग-[ नगकेसमान] वृक्ष, पर्वत, सींग, जिनभेद (बुद्ध) (पुं० ) सूर्य सर्प, (पुं० ) गांग-स्वामिकार्तिक, भीष्म, (पुं०) अंग-देशभेद ( पुं० बहुवचनान्त ) गंगासे उत्पन्नहुए ( त्रि०)॥६॥ देश (पुं० ) समीप, (न०) ॥३॥ चंग-सुन्दर, चतुर, (पुं० ) शरीर, उपाय, अप्रधान, मूर्ति, अंगवाला, (त्रि.) टंग-खोदनेका औजार, अस्त्रभेद, अंग-संबोधन, 'पुनः' अव्ययका अर्थ, पिंडुली, खड्गभेद, (पुं० न०) आनंद, ( अव्यय)॥ ४ ॥ ॥७॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy