SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ विश्वलोचनकोश: पुंसि पञ्चनखः कूर्मे गजे गोधादिषु कचित् । बद्धशिखोच्चटायां स्वाद्वाले बद्धशिखस्त्रिषु ॥ १५ ॥ महाशङ्खो नरास्थि स्यान्निधिसङ्ख्याप्रभेदयोः । शिलीमुखो भवेद्भृङ्गे मार्गणे च शिलीमुखः ॥ १६ ॥ पंचमम् । स्यान्मलिनमुखः प्रेते गोलाङ्गूले खलेऽनले । मतः शीतमयूखोऽपि शशिकर्पूरयोरयम् ॥ १७ ॥ सर्वतोमुखमाख्यातं क्लीवमाकाशपाथसोः । क्षेत्रज्ञविधिरुद्रेषु स पुमान् सर्वतोमुखः ॥ १८ ॥ इति विश्वलोचने खान्तवर्गः ॥ ४६ अथ गान्तवर्गः । गैकम् । गो गन्धर्वे गणेशेऽकै गं गीते शास्त्रगातरि । गौः पुमान् वृषभे खर्गे खण्डवज्रहिमांशुषु ॥ १ ॥ पंचनख-कछवा, हस्ती, गोधा (गोह ) | सर्वतोमुख-आकाश, जल, ( न० ) आत्मा, ब्रह्मा, रुद्र, (पुं० ) ॥१८॥ इसप्रकार विश्वलोचनकी भाषाटीकामें खांतवर्ग समाप्त हुआ । आदि, (पुं० [स्त्री० ) यद्धशिखा गुंजा ( चिरमठी) (स्त्री०) बालक, (त्रि० ) ॥ १५ ॥ महाशंख - मनुष्यका अस्थि, खजानाभेद, संख्याभेद, ( पुं० ) शिलीमुख -- भौंरा, बाण, (पुं० ) ॥१६ खपंचम | [ गान्तवर्गे अथ गान्तवर्गः #1 जैक मलिनमुख-प्रेत, गौकी पूंछ, खल-ग- गन्धर्व, गणेश, सूर्य, ( पुं० ) मनुष्य, अग्नि, ( पुं० ) गीत, शास्त्रका गानेवाला, ( न० ) शीतमयूख-चंद्रमा, कपूर (पुं० ) गो-बैल, स्वर्ग, खंड ( टुकडा ), वज्र, चन्द्रमा, (पुं० ) ॥ १ ॥ ॥ १७ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy