SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ कतृतीयम् । भाषाटीकासमेतः। २७ वर्तको वर्तिका पक्षिप्रभेदेऽश्वखुरे पुमान् । वर्णको बन्दिनि कवौ चारणेऽस्त्री तु वर्णके ।। १५३ ॥ विलेपनादौ चित्रादौ लिपिमस्यां च चन्दने । वर्णिका कठिनीमस्योर्लेखन्यामपि वर्णिका ॥ १५४ ॥ वल्मीको वामलूरे स्यान्मुनिरोगविशेषयोः । वार्षिकं त्रायमाणायां वर्षाकालभवेन्यवत् ॥ १५५ ॥ गोवाहके तु वाहीको वाहीको पृकदेशजे । वाह्रीको वाह्निकोऽश्वे च देशभेदे हये पुमान् ॥ १५६ ॥ वालीकं वाह्निकं द्वे च न द्वयोहि वीरयोः । वितर्कः संशयेऽप्यूहे विचारे च क्वचिन्मतः ॥ १५७ ।। विपाकः परिणामेऽपि खेदे खादुनि दुर्गतौ । विवेकस्तु विचारे स्याज्जलद्रोण्यां रहस्यपि ॥ १५८ ॥ वर्तक-घोडेका सुम्, (पुं०) वाहीक-बैलआदि से बोझा बहनेवर्तिका-बत्तख पक्षी, ( स्त्री०) वाला, पृक्वदेशमें होनेवाला (पुं०) वर्णक-बंदीजन, कवि, चारण, का-... वाली (ह्रि)क-अश्वभेद, देशभेद, लापीलारंग (पुं० न०)॥ १५३ ॥ अश्वमात्र, (पुं०) ॥ १५६ ॥ विलेपनआदि, चित्रआदि; लिखने कीस्याही, चंदन, (पुं० न०) वाही(ह्नि)क-हींग, कालीमिरच, वर्णिका-लिखनेकी खडिया मिट्टी, (न०) लिखनेकी स्याही, कलम ( स्त्री०)वितर्क-संदेह, खंडनमंडन, विचार ॥ १५४ ॥ वल्मीक-बाँबी, मुनि, रोगविशेष, (पुं०)॥ १५७ ॥ (पुं० ) | विपाक-परिणाम फल, खेद, खा. वार्षिक-त्रायमाण नामक-औषधि दिष्ट वस्तु, दुर्गति, (पुं०) (न०) वर्षाकालमें होनेवाला द्रव्य, विवेक-विचार, जलका बड़ा (त्रि०)॥ १५५ ॥ । पात्र, एकांत, (पुं०) ॥ १५८ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy