SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ विश्वलोचनकोशः- [ सान्तवर्गप्रचेताः पुंसि वरुणे मुनौ हृष्टे तु वाच्यवत् । योगे वरीयाञ् श्रेष्ठे च वरिष्ठे युवते त्रिषु ॥ ५५ ॥ मता मधुरसा मूर्वा द्राक्षादुग्धिकयोरपि । म्लाने मलीमसो लोहपुष्पकाशीशयोः पुमान् ॥ ५६ ॥ महारसस्तु खरे कोशकारे कसेरुणि । राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥ ५७ ।। रासेरसस्तु रासे स्याद्रससिद्धिवलावपि । विभावसुबृहद्भानौ भानौ हारान्तरेऽपि च ॥ ५८ ॥ विभावसुः स्याद्गन्धर्वभेदे पुंसि निशि स्त्रियाम् । विहायाः पुंसि विहगे विहायः सुरवर्त्मनि ॥ ५९ ॥ श्वःश्रेयसं तु कल्याणे परानन्दे च शर्मणि । सप्ताहिनेऽपि स्यात्सप्ताचिः क्रूरलोचने ॥ ६० ॥ प्रचेतस्-वरुण, मुनि, (पुं० ) प्रस- रासेरस-रास ( बहुतोंका नृत्य ), न (त्रि.) | रससिद्धिकेलिये वलि (पुं० ) वरीयस्-वरीयान्-योग, श्रेष्ठ,अति- विभावसु-अग्नि, सूर्य, हारभेद, श्रेष्ठ, जवान (त्रि. ) ॥ ५५ ॥ ॥५८ ॥ मधुरसा-मरोरफली, दाख, दूधी गंधर्वभेद ( पुं० ) रात्रि (स्त्री०) (स्त्री.) (पुं०)॥ ५६ ॥ विहायस्-आकाश, (न० )॥५९॥ महारस-खजूर, ऊस (ईख), कसे- श्वःश्रेयस-कल्याण, परम आनन्द, रू (पुं० ) । सुख (न०) राजहंस-बत्तक, कलहंस, राजाओं- सप्तार्चिस्--अग्नि, (पुं०) क्रूर नेत्र__ में श्रेष्ठ (पुं० ) ॥ ५७ ॥ वाला, (त्रि.)॥६० ॥ पण मलोमस मलिन, लोहा. पुष्पकसीस विहायस-पक्षा पु° ) "Aho Shrutgyanam
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy