SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ सचतुर्थम् । ] भाषाटीकासमेतः । कुम्भीनसो विषज्वालाकुलदृष्टिभुजङ्गमे । भुजङ्गमेऽप्यथ कुम्भीनसी लवणमातरि ॥ ४९ ॥ भवेद्यनरसो नीरे दक्षिणावर्त्तपारदे I सान्द्रनिर्यासकर्पूरपीलुपर्णीषु मोरटे ॥ ५० ॥ चन्द्रहासो दशग्रीवख खने च दृश्यते । क्लीबं तामरसं ताम्रे काञ्चने जलजेऽपि च ॥ ५१ ॥ त्रिस्रोता जाह्नवीनद्योदिवौकाश्चातके सुरे । दीर्घायुः पुंसि मार्त्तण्डकाकशाल्मलिजीवके ॥ ५२ ॥ निःश्रेयसं शुभे शुक्के पुंसि निःश्रेयसो हरे । नीलाञ्जसाऽप्सरोभेदे नदीभेदे तडित्यपि ॥ ५३ ॥ पुनर्वसुः स्त्रियामृक्षे कृष्णे कात्यायने पुमान् । पौर्णमासी तु पौर्णम्यां पौर्णमासः क्रतौ नरि ॥ ५४ ॥ वाला सर्प, सर्प, (पुं० ) कुंभीनसी - लवणासुरकी माता (स्त्री०) कुंभीनस - विषज्वालासे आकुल दृष्टि | दिवौकस् - पपीहा - पक्षी, देवता ( पुं०) दीर्घायुस् - सूर्य, काग-पक्षी, शाल्मलि ( साल ) वृक्ष, जीवक औषधि ( त्रि० ) ॥ ५२ ॥ निःश्रेयस - शुभ ( न० ) शुक्ल (खच्छ ), महादेव ( पुं० ) नीलाञ्जसा - अप्सराभेद, नदीभेद, ॥ ४९ ॥ घनरस-जल, दक्षिणावर्त पारा, स घन, गोंद, कपूर, चुरनहार, क्षीरमोरट, (पुं० ) ॥ ५० ॥ चंद्रहास- रावणका खड्ग, खड्गमात्र, ( पुं० ) तामरस- ताँबा, सुवर्ण, कमल, ( न० ) ॥ ५१ ॥ त्रिस्रोता - गंगा, नदी, ( स्त्री० ) ३९३ बिजली ( स्त्री० ) ॥ ५३ ॥ पुनर्वसु- पुनर्वसु नक्षत्र ( स्त्री० ) कृष्ण, कात्यायन- मुनि ( पुं० ) पौर्णमासी - पूर्णिमा तिथि, ( स्त्री० ) पौर्णमास-यज्ञ ( पुं० ) ॥ ५४ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy