SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ तृतीयम् । भाषाटीकासमेतः । चित्रकं तिलके क्लीबं वह्निसंज्ञेतु चित्रकः । एरण्डे चालवाले च चित्रकः श्वापदान्तरे ॥ ७९ ॥ चीरको विक्रियालेखे झिल्लिकायां तु चीरिका । चुम्बकः कामुके धूर्ते बहुविद्योपजीवने ॥ ८० ॥ मतः पुंस्येव चुलुकः प्रसृते भाजनान्तरे। चुल्लकी शिशुमारे स्यात्कुण्डीभेदे कुलान्तरे ॥ ८१ ॥ चूतकोऽन्धौ रसाले च कपिपूर्वः कपीतने । चूलिका नाटकाङ्गे स्यात्कर्णमूले च हस्तिनाम् ।। ८२ ॥ जतुकाऽजिनपत्रायां जतुकं हिङ्गुलाक्षयोः । जनकः स्नातराजर्षी जनकः करणान्तरे ॥ ८३ ॥ जम्बुकः फेरवेऽपि स्यान्नीचे पश्चिमदिक्पतौ । जालकः कोरके दम्भप्रभेदे जालिनीफले ॥ ८४ ॥ गिरिसारे जलौकायां जालिका विधिवस्त्रियाम् । भटानामश्मरचिताङ्गरक्षिण्यां च जालिका ॥ ८५ ॥ चेत्रक-तिलकविशेष, ( न० ) चीता स्तियोंका कर्णमूल (स्त्री.) ॥ ८२॥ ( ओषधि ), अरंडवृक्ष, थाँवला, जतका-चमगीदड पक्षी ( बाघल), चीता (सिंहभेद) (पुं०)॥ ७९ ॥ (स्त्री० ) रिक-विकारलेखन ( पुं० ) जतुक-हींग, लाख, (न०) तरिका भंभीरी-प्राणी (स्त्री०) जनव (म्बक-कामीपुरुष, धूर्त, बहुविद्यो- क पजीवी, (पुं० ) ॥ ८०॥ जम्बु लुक-पस्सो, पात्रविशेष, (पुं०) (: ल्लकी-शिशुमार-जलजन्तु, कुंडी- जाल भेद, कुलविशेष ( स्त्री०)॥ ८१॥ तक-कूवां, आम कपि शब्दसे परे ॥ कपिचूतक-अंबाडा ( पुं०) जालि. नपर जलकेलिये [लिका-नाटकका एक अंग, ह.} ओं श, (पुं० ) ॥९॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy