________________
यद्वितीयम् । ] भाषाटीकासमेतः।
२५५ कुल्यो मान्ये कुलोद्भूतकुलातिहितयोस्त्रिषु । कुल्यं स्यादामिषे शूर्पेप्यष्टद्रोण्यां च कीकसे ॥ ११ ॥ कुल्याऽल्पकृत्रिमनदीनदीजीवासु निर्झरे । कृत्या क्रियादेवतयोस्त्रिषु भेये धनादिभिः ॥ १२ ॥ विद्विष्टकार्ययोश्चायं कृत्यास्तव्यादिषु स्मृताः । क्रिया कर्मणि चेष्टायां करणे संप्रधारणे ॥ १३ ॥ उपायारम्भशिक्षा_चिकित्सानिष्कृतिष्वपि । गव्यं नपुंसकं ज्यायां गवां क्षीरादिकेऽपि च ॥ १४ ॥ रागद्रव्येऽपि गव्या तु गोकुले गोहिते त्रिषु । गुह्यं रहस्युपस्थे च गुह्यो दम्भेपि कच्छपे ॥ १५ ॥ गृह्या शाखापुरे गृह्यस्त्वसक्तमृगपक्षिणोः । गुह्यं पुरीषमार्गेऽपि गृह्यमखैरिपक्षयोः ॥ १६ ॥
कुल्य-मान्य-पुरुष (पुं०) कुलमें। उपाय, आरंभ, शिक्षा, पूजा,
उत्पन्नहुवा,कुलका अतिहित,(त्रि.)। चिकित्सा, निकालना, (स्त्री० ) कल्य-मांस, छाज, अष्ट द्रोणी.अस्थि गव्य-धनुषकी ज्या, गौवोंका दूध दधि (हाड ) ( न०)॥ ११॥
आदि ॥१४॥ रंगनेका द्रव्य, (न.)
गव्या-गोकुल, गोहित, (त्रि०) कुल्या-छोटी कृत्रिमनदी, नदी, जीवन्ती-औषधि, झिरना, (स्त्री.),
गुह्य-रहस्य ( गुप्तसलाह ), स्त्रीपुरुष
का योनि और शिश्न, (न०) दंभ, कृत्या-क्रिया, देवता, ( स्त्री० ) धन
कछुवा, (पुं० ) ॥ १५ ॥ आदिकरके भेद्य, ॥ १२ ॥
गृह्या-शाखानगर (एकपुरमाहँसे बशत्रु, कार्य, (त्रि.)
- साहुवा दूसरा नगर), (स्त्री.) कृत्य-तव्य आदि प्रत्यय, (पुं०) गृह्य-घर में हिलाहुवा मृग और पक्षी, क्रिया-कर्म, चेष्टा, करण, संप्रधारण (पुं० ) गुद, ( न०) रोकाहुवा,
(अच्छेप्रकार धारण) ॥ १३ ॥ पक्षकरने योग्य, (त्रि.) ॥१६॥
"Aho Shrutgyanam"