SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २४९ मतृतीयम् । भाषाटीकासमेतः। गोधूमो व्रीहिभेदे स्यान्नारङ्गे भेषजान्तरे । गोलोमी श्वेतदूर्वायां वारस्त्रीवचयोरपि ॥ ४६ ॥ गौतमः शाक्यसिंहेऽपि मुनिभेदेऽपि गौतमः गौतमी चण्डिकायां च रोचन्यामपि गौतमी ॥ ४७ ॥ तलिमं कुट्टिमे तल्पे विताने यावकेऽपि च । दाडिमः पुंसि दाडिम्ब एलायामपि दाडिमः ॥ ४८ ॥ निगमो हट्टपूर्वेदकटलुण्डीषु वाणिजे । नियमो निश्चये बन्धे यन्त्रणे संविदि व्रते ॥ ४२ ॥ निष्क्रमो निर्गमे बुद्धिसम्पत्तौ दुष्कुलेऽपि च । नैगमः क्षुरिवेदान्तवणिग्वाणिज्यनागरे ॥ ५० ॥ पञ्चमो रागभेदे स्यात्पञ्चानां पूरणे त्रिषु । त्रिषु दक्षिणमेघेऽपि पञ्चमी पाण्डवस्त्रियाम् ।। ५१ ॥ गोधूम-गेहूँ, नारंजी, औषधिभेद नियम-निश्चय, बन्ध, प्रेरणा, बुद्धि, (पुं०) | व्रत, (पुं०) ॥ ४९ ॥ गोलोमी-सफेद-दूब, वेश्या, बच- निष्क्रम-निकसना, बुद्धिसंपत्ति, ___ औषधि, ( स्त्री०)॥४६॥ दुष्कुल ( नेष्टकुल) (पुं० ) गौतम-बुद्धदेव, एकमुनि, ( पुं० ) गौतमी-चंडिका, गोरोचन, ( तीनैगम-नाई, वेदान्त, बणियां, ॥ ४७ ॥ वाणिज्य, नागर (नगरमें होनेतलिम-कुटिम (रचितभूमि), शय्या, वाला पुरुष) (पुं० ) ॥ ५० ॥ चंदोवा, यावक (कुल्माष) (न०) पचम-रागमद, किमान पंचम-रागभेद, (पुं०) पांचोंकोदाडिम-अनार, इलायची, (पुं० )। पूर्ण करनेवाला ( पांचवां ) (त्रि.) ॥ ४८ ॥ ___ दक्षिण दिशाका मेघ, (त्रि.) निगम-हाट, पुर, वेद, कट (मुर्दा), पंचमी-पांडवोंकी स्त्री(द्रौपदी)(स्त्री०) न्यायसारिणी, वाणिज, (पुं०) ॥५१ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy