SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ बचतुर्थम् ।] भाषाटीकासमेतः। २३५ वतृतीयम् । कदम्ब निकुरुम्बे स्यान्नीपसिद्धार्थयोः पुमान् । गजाह्वा गजपिप्पल्यां गजाआँ हस्तिनापुरे ॥ ८ ॥ गन्धर्वो मृगभेदे स्याद्गायने खेचरे हये । अन्तराभवसिद्धे च रससिद्धे च कोकिले ॥९॥ गोडुम्बः शीर्णवृक्षेऽपि गवादिन्याः फलेपि च । द्विजिह्वः पन्नगे पुंसि द्विजिह्वः पिशुने त्रिषु ॥ १० ॥ कटीचक्रे नितम्बः स्याच्छिखरिस्कंधरोधसोः । प्रलम्बो लम्बने दैत्ये तालाङ्कुरकशाखयोः ॥ ११ ॥ प्रालम्बो हारभेदेऽपि त्रपुषेपि पयोधरे । भूजम्बूरपि गोडुम्बे विकतफले स्त्रियाम् ॥ १२ ॥ हेरम्बो महिषे लम्बोदरशूरत्वगर्विते । बचतुर्थम् । राजजम्बूस्तु जम्बूभित्पिण्डखजूरयोर्मता ॥ १३ ॥ बतृतीय। नितंब-चूनड़ या कटी, पर्वतकी कदंब-समूह, कदंब-वृक्ष, सिरसों ऊँची चोटी, किनारा (पुं० ) (पुं०) प्रलंब-लंबन (लटकना), प्रलंब गजाह्वा-गजपीपल, (बी.) दैत्य, तालका अंकुर और शाखा, गजाह-हस्तिनापुर (न०) ॥ ८ ॥ (पुं० ) ॥ ११ ॥ गंधर्व-मृगभेद, गवैया, खेचर (गं.प्रालंब-हारभेद, रांग, कुच, (पुं०) धर्व ), अश्व, अंतराभवमें होने- भूजंबू-गभा, खटाईका फल,(स्त्री०) वाला सिद्ध, रससिद्ध, कोकिल ॥१२॥ (नर-कोयल) (पुं० )॥ ९॥ हेरंब-भैंसा, गणेश, शूरतासे गर्वित, गोडंब-गिराहुवा-वृक्ष, गहूँभा (कटु- (पुं०)। तुंबी) (पुं०) बचतुर्थ। द्विजिद-सर्प, (पुं०) चुगलखोर, राजजंबू-जामनभेद, मैनफल-वृक्ष, (त्रि०) ॥ १० ॥ , खजूर, ( स्त्री०)॥ १३ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy