SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १९४ विश्वलोचनकोशः- [नान्तवर्गकृती तु पण्डिते योग्ये केतनं लाञ्छने गृहे । केतनं स्यात्पताकायां कार्ये चोपनिमन्त्रणे ॥ ५४ ॥ चीनकदेशे कौपीनं स्यानुह्याकार्ययोरपि । कौलीनं तु परीवादे कुलीनत्वे कुकर्मणि ॥ ५५ ॥ गुह्येऽपि सङ्गरेपि श्वभुजङ्गपशुपक्षिणाम् । भवेत्क्रन्दनमाह्वाने मतमश्रुविमोचने ॥ ५६ ॥ खड्गी तु गण्डके पुंसि खड्नी खड्गायुधेऽपि च । गन्धनं सूचने हिंसासमुत्साहप्रकाशने ॥ ५७ ।। गर्जनं तु मतं कोपे निखने मेघनिखने । गहनं कानने दुःखे गहरे कलिलेऽपि च ॥ ५८ ।। गायनं स्वप्ने क्लीबं च गीतजीविनि गायने । विषदिग्धपशोम्मासे गृञ्जनं लशुने पुमान् ॥ ५९ ॥ कृतिन्-पंडित, योग्य, (पुं०) खगिन् गैंडा, (पुं० ) खगहथियाकेतन-लांछन, घर, (न०) रवाला, (त्रि.) केतन-पताका, कार्य, निमंत्रण,(न०) गंधन-सूचनकरना, हिंसा, उत्साह. ___ का प्रकाश, ( न०)॥५७ ॥ कौपीन-वस्त्रका खंड, गुह्य-देश, अगर्जन-क्रोध, शब्द, मेघशब्द (न०) कार्य, (न.) कौलीन-निंदा, कुलीनत्व, कुकर्म, गहन-वन, दुःख, सकड़ा, सघन, (न०) ॥ ५८ ॥ गुह्यदेश, कुत्ता सर्प-पशु-पक्षियोंका गायन-वप्न (न० ) गानेकी जीवि. युद्ध, (न०) ___कावाला, (त्रि.) गाना, (न.) क्रंदन-बुलाना, आँसूडालना, (न०) गुंजन-विषमिला पशुका मांस, (न.) हस्सन, (पुं०)॥ ५९ ॥ "Aho Shrutgyanam
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy