SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ नतृतीयम् । ] भाषाटीकासमेतः। १९३ कलग्लायान्तु कलनं कलनं बन्धनेऽपि च । कल्पनं छेदने क्लप्ती कल्पना गजसज्जने ॥ ४८ ॥ पणस्य मानदण्डस्य चतुर्थांशेऽपि काकिनी । काञ्चनो धूर्तपुन्नागनागकेसरचम्पके ॥ ४९ ॥ उदुम्बरे काञ्चनारे हरिद्रायां च काश्चनी। क्लीबं तु काञ्चने हेम्नि केशरेऽपि च काञ्चनम् ॥ ५० ॥ काननं विपिनेऽपि स्याच्चतुर्मुखमुखे गृहे । व्यांसे कर्णेपि कानीनः कानीनः कन्यकासुते ॥ ५१ ।। कामिनी नायिकाभेदे वन्दायामपि कामिनी । कामी तु कामुके कोके कामी पारावतेऽपि च ॥ ५२ ।। कुन्नानं तु ह्यलङ्कारे भाजने गोलकान्तरे । कुहना दम्भचर्यायामीालौ दाम्भिके त्रिषु ॥ ५३ ॥ कलन-बंधन ( न०) कानन-वन, ब्रह्माका मुख, घर, कल्पन छेदन, रचना, (न०) । (न. ) कल्पना-हस्तीसिंगारना, (स्त्री०) कानीन-व्यास, कर्ण, कन्याका पुत्र, ॥४८ ॥ (पुं० ) ॥ ५१ ॥ काकिनी-पैसाका चौथाहिस्सा, मान कामिनी-स्त्रीभेद, वृक्षकी लता दंडका चौथाहिस्सा (स्त्री०) (स्त्री०) कांचन-धतूरा,पुन्नाग-वृक्ष,नागकेसर, कामिन-कामी-पुरुष, चकवा, कबूतर चंपा, ॥ ४९ ॥ गूलर-वृक्ष, (पुं० ) ॥ ५२॥ कचनार-वृक्ष, (पुं०) कुन्नान-आभूषण, पात्र, गोलाभेद, कांचनी-हलदी, (स्त्री.) (न०) कांचन-सुवर्ण, कमल केसर, (न०) कुहना-दंभचर्या, ईर्षाकरनेवाला, ॥ ५० ॥ __दंभकरनेवाला, (त्रि.) ॥ ५३ ॥ "Aho Shrutgyanam'
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy