SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ नतृतीयम् । ] भाषाटीकासमेतः । तु अर्थी स्याद्याचके यक्षे सेवके च विवादिनि । अर्वा हये मानव कुत्सितेऽप्यभिधेयवत् ॥ ३६॥ अर्शोघ्नी तालपय स्यादर्शोघ्नः शूरणे पुमान् । अली वृश्चिके भृङ्गेऽप्यवनं रक्षणे मुदि ॥ ३७ ॥ अशनिस्तु द्वयोर्वज्रे तडित्यपि मताऽशनिः । असनं क्षेपणे क्लीवमसनः पीतसारके ॥ ३८ ॥ असिक्नी सरिति प्रेष्याशुद्धान्ताऽवृद्धयोषिति । आत्मा ब्रह्ममनोदेहखभावधृतिबुद्धिषु ॥ ३९ ॥ आत्मायत्तेऽप्यथाऽऽदानं ग्रहणे वाजिभूषणे । आपन्नस्तु विपत्प्राप्ते प्राप्ते चाप्यभिधेयवत् ॥ ४० ॥ आसनं द्विरदस्कन्धपीठे पीठस्थितावपि । आसनी पण्यवीथ्यां स्यादासनो जीवकद्रुमे । ॥ ४१ ॥ अर्थिन् - याचक, यक्ष, सेवक, विवा- | असिक्की - नदीभेद, रनवास में जानेदी, (पुं० ) वाली जवानदासी, ( स्त्री० ) अर्वन् - अश्व, (पुं०) कुत्सित, (त्रि०) आत्म (न्) - ब्रह्म, मन, शरीर, खभा॥ ३६ ॥ व, धृति, बुद्धि, अपने अधीन (पुं० ) ॥ ३९ ॥ आपन - विपत्को प्राप्तहुआ, प्राप्तहुचा, अर्शोघ्नी- कपूरकचरी, ( स्त्री० ) अर्शोघ्न - जमीकंद, (पुं० ) अलिन् - बीए, भौरा, (पुं० ) अवन-रक्षा, आनंद, ( न० ) ||३७|| | अशनि-वज्र, (पुं० स्त्री० ) बिजली, ( स्त्री० ) असन - फेंकना, ( न० ) असन - विजयसार, ) पुं० ) ॥ ३८ ॥ १९१ (Fato) 11 80 11 आसन - हस्तियोंका कंधा, हस्तियोंकी पीठ, पट्टाआदि, स्थिति, ( न० > आसनी - दुकानोंकी पंक्ति, (स्त्री० ) आसन - जीयापोता वृक्ष, (पुं० ) ॥ ४१ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy