SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ विश्वलोचनकोश: अक्षिकज्जलसौवीरे गिरिभेदेऽप्यथाञ्जने । ज्येष्ठीभेदेमरुत्पत्ल्यामञ्जनी लेप्ययोषिति ॥ ३० ॥ अध्वा वर्त्मनि संक्शे स्कन्दे संस्थानकालयोः । अपानो गुदवाते स्यादपानं तु गुदे मतम् ॥ ३१ ॥ आब्जिनी विसिनीत्यादिपदान्यब्ज सरोवरे । महासहायामाम्लानः पुंस्येव त्रिषु निर्मले || ३२ ॥ अयनं पथि भानोश्च दक्षिणोत्तरतोगतौ । नाsरत्निः कफणौ हस्ते प्रकोष्ठवितताङ्गुलौ ॥ ३३ ॥ अर्जुनः पार्थककुभ कार्त्तवीर्यशिखण्डिषु । मातुरेकसुतेऽपि स्यादर्जुनो धवलेऽन्यवत् ॥ ३४ ॥ अर्जुनी गव्युषायांच कुट्टिनीकरतोययोः । अर्जुनं तु तृणे नेत्ररोगेऽपि क्लीबमर्जुनम् ॥ ३५॥ १९० [नान्तवर्गे नेत्रोंका, कज्जल, कालासुरमा, प- । अयन-मार्ग, दक्षिण और उत्तरसे र्वतभेद, ज्येष्ठीमधु, वायुकी स्त्री, सूर्यगति, ( न० ) ( त्रि० ) अंजनी, स्त्रीका चित्र, अरत्नि - कोंहनी, अँगुलियोंसमेत फैस्त्री० ) ॥ ३० ॥ लावा हाथ (पुं० ) ॥ ३३ ॥ अर्जुन - अर्जुन-पांडुराजाका पुत्र, एकक्ष, सहस्रबाहु, शिखंडी, माताकाएकपुत्र, (पुं० ) श्वेतवर्ण, (त्रि०) अ ( ध्वन् ) ध्वा - मार्ग, संक्लेश, झिरना, मृत्यु, काल, ( पुं० ) अपान- गुदाका वायु, (पुं० ) अपान - गुद, (न० ) ॥ ३१ ॥ अब्जिनी - विसिनी - कमल, वर, (स्त्री० ) अम्लान- मखवन (त्रि० ) ॥ ३२ ॥ सरो ॥ ३४ ॥ (पुं० ) निर्मल, अर्जुनी-गौ, उषा बाणासुरकी पुत्री, कुट्टनी, करतोया नदी, (स्त्री० ) अर्जुन - तृण, नेत्ररोग, (न० ) ॥ ३५ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy