SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १८५ नद्वितीयम् ।] भाषाटीकासमेतः । अथ नान्तवर्गः। नकम् । नास्तु नेतरि नावि स्त्री नकारो जिनपूज्ययोः । नुः स्तोतरि नुतौ स्त्री च-स्यादन्नं भक्तमुक्तयोः ॥ १ ॥ नद्वितीयम् । इनः पत्यौ नृपे सूर्येऽप्युन्नं क्लिन्ने रतान्तरे । रणोद्योगे भवेदूनमूने न्यूनाऽभिधेयवत् ॥ २ ॥ निश्शेषे त्रिषु कृत्स्नं स्याकृत्स्नं स्यादुदरे जले। गानं गीतेऽपि शब्देऽपि गर्हणे तु विपूर्वकम् ॥ ३ ॥ घनं स्यात्कांस्यतालादिवाघे मध्यमताण्डवे । घनस्तु मेघे मुस्तायां विस्तारे लोहमुद्गरे ॥ ४ ॥ काठिन्ये चाथ कठिने सान्द्रेऽपि च घनस्त्रिषु । चिह्नम> पताकायां ध्वजमात्रेऽपि न द्वयोः ॥ ५ ॥ अथ नान्तवर्ग। ऊन-कमती, न्यूनकेसमान (त्रि. ) नैक । ना-प्राप्तकरनेवाला, (पुं० ) कृत्स्न-संपूर्ण (त्रि०) ना-नौका, (स्त्री.) कृत्स्न-उदर (पेट), जल, (न०) न( कार )-जिनदेव, पूज्य (पुं०) गान-गाना, शब्द, ( न० ) नु-स्तुतिकरनेवाला (पुं०) स्तुति, विगान-निंदा, (न०) ॥ ३ ॥ (स्त्री०) घन-मंजीरा घंटा आदिवाजा, मध्यनद्वितीय। मनृत्य, (न०) अन्न-अन्न,खायाहुवा अन आदि,(न०) घन मेघ, नागरमोथा, विस्तार, लो. । हेका मुद्गर, (पुं०) ॥४॥करइन-पति, राजा, सूर्य, (पुं०) डापन, कठिन, गहरा, (त्रि.) उन्न-गीला, मैथुन भेद, रणका उद्योग, चिह्न-लांछन, पताका, ध्वजमात्र, (न०) (न० ) ॥५॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy