SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ धचतुर्थम् ।] भाषाटीकासमेतः। सम्बाधः सङ्कटे योनौ सङ्गरेपि सुगन्धि तु । शैलेयेऽभीष्टगन्धे च संरोधः क्षेपरोधयोः ॥ ४१ ॥ संसिद्धिस्तु मता श्रीमत्तिनीप्रकृतिसिद्धिषु । धचतुर्थम् । अनिरुद्धः स्मरसुते पुंसि चानर्गले त्रिषु ॥ ४२ ॥ अनुबन्धः प्रकृत्यादेर्नश्वरेऽप्यनुयायिनि । दोषोत्पादे शिशौ च स्यात्प्रवृत्तस्यानुवर्तने ॥ ४३ ॥ अनुबन्धी तु हिक्कायां तृष्णायामपि दृश्यते । अवरोधस्तु शुद्धान्तेऽप्यन्तौं राजसद्मनि ॥ १४ ॥ स्यादवष्टब्ध आक्रान्तेऽप्यदूरेऽप्यविलम्बिते । आशाबन्धः समाश्वासे मर्कटस्य च वासके ॥ ४५ ॥ इक्षुगन्धा कोकिलाक्षे काशे क्रोष्टयां च गोक्षुरे । उग्रगन्धा वचायां स्याद्यवान्यां छिकिकौषधौ ॥ ४६॥ सम्बाध-संकट, योनि ( भग), लक, प्रवृत्तके पश्चात् वर्तना, (पुं०) युद्ध, (पुं० ) ॥ ४३ ॥ सगन्धि-शिलाजीत, श्रेष्ठगंध, (न) अनुबन्धी-हिचकी, तृष्णा, (स्त्री.) संरोध-फेंकना, रोकना, (पुं०) अवरोध-रनवास, अंतर्धान (छुपना) ॥ ४१ ॥ । राजाका महल, (पुं०)॥ ४४ । अवष्टब्ध-दबायाहुवा, समीप, नहीं संसिद्धि-लक्ष्मीमदवाली स्त्री, स्व. जल्दी किया (पुं० ) भाव, सिद्धि, (स्त्री०) आशाबन्ध-समाश्वास (दिलासादेधचतुर्थ । । ना), वानरपकड़नेका जाल, (पुं०) अनिरुद्ध-कामदेवका पुत्र, (पुं० ॥ ४५ ॥ अनर्गल(नहीं रुकनेवाला), (त्रि.) इक्षुगन्धा-तालमखाना, काश, गी॥४२॥ दड़ी, गोखरू (स्त्री०) अनुबन्ध-प्रकृति आदिका नश्वरभाग, उग्रगन्धा-बच, अजवायन, नकछी. अनुयायी, दोषोंका उत्पादन, बा- कनी-औषधि (स्त्री० ) ॥ ४६ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy