SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ततृतीयम् । ] भाषाटीकासमेतः । अयाचिते यज्ञशेषे घृते दुग्धेऽतिसुन्दरे । अमृतस्तु मतः पुंसि धन्वंतरि सुपर्वणोः ॥ ८० ॥ गुडूच्यामलकीपथ्यामागधीष्वमृता मता । अमतिर्भाविकाले स्यादर्हस्तु जिनपूज्ययोः ॥ ८१ ॥ अर्दितः पवनव्याधौ याचिताऽहतयोस्त्रिषु । अर्वती चेटिकावाम्योरश्वेऽर्वन् कुत्सितेऽन्यवत् ॥ ८२ ॥ अव्यक्तस्तु हरौ हीरे मूर्खे वाच्यवदस्फुटे | वाच्यवत्क्षतहीने स्यादाकृतिः कायरूपयोः ॥ ८३ ॥ सामान्येऽपि तथाख्यातमाख्यातं कथिते तिङि । अथ वाच्यवदाख्यातं प्राणिते हिंसितेऽपि च ॥ ८४ ॥ आचितस्तु चिते छन्ने संगृहीते त्रिलिङ्गकः । आचितः शकटोन्मेये पलानामयुतद्वये ॥ ८५ ॥ अयाचित, यज्ञशेष, घृत, दुग्ध, | अर्वत्- घोडा ( पुं० ) कुत्सित ( निंअतिसुन्दर ( न० ) दित ) ( त्रि० ) ॥ ८२ ॥ अव्यक्त - विष्णु, हीरा ( पुं० ) मूर्ख, अस्फुट, नाशहीन ( त्रि० ) आकृति - घावरहित, (त्रि०) शरीर, रूप, (स्त्री० ) ॥ ८३ ॥ आख्यात - सामान्य, (त्रि०) कहा अमृत - धन्वंतरि देवता, (पुं० ) ॥ ८० ॥ अमृता- गिलोय, आंवला, हरड़, पल, (स्त्री० ) पी अमति - आनेवाला काल, अर्हन्- (तू) जिनदेव, पूजा करनेयोग्य (पुं० ) ॥ ८१ ॥ अर्दित - वातरोग, (पुं० ) याचना कियाहुवा, माराहुवा, (त्रि०) अर्वती - दासी, घोड़ी (स्त्री० ) १३३ हुवा, तिङ् ( तिङतक्रिया ( न० ) आख्यात - सूँघा हुवा, माराहुवा, ( त्रि० ) ॥ ८४ ॥ आचित-चिनाहुवा, आच्छादन कि याहुवा, संग्रह कियाहुवा (त्रि०) आचित -गाडाभरा भार, ८००० तोला ( पुं० ) ॥ ८५ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy