SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ तद्वितीयम् ।] भाषाटीकासमेतः । सूतस्तु पारदे तक्ष्णि सूतः सारथिबन्दिनोः । प्रसूते प्रेरिते सूतः क्षत्रियाद् ब्राह्मणीसुते ॥ ६८ ॥ सृतिः स्त्री गमने मार्गे कुपूर्वा निकृतौ सृतिः । सेतु लौ च वरुणे स्थितमूद्धेऽपि संस्थिते ॥ ६९ ॥ निश्चिते सप्रतिज्ञेऽपि गत्यभावे तु न द्वयोः । मर्यादायामवस्थाने स्थाने सीमनि च स्थितिः ॥ ७० ॥ स्मृतिस्तु धर्मशास्त्रे स्यात् स्मरणे धीच्छयोरपि । संततौ सीवने स्यूतिः स्यूतः क्षतप्रसेवयोः ॥ ७१ ॥ स्वान्तं नपुंसकं वित्ते स्वान्तं स्यादपि गह्वरे । द्वयोस्तु हस्तो नक्षत्रे हस्तः करिकरे करे ॥ ७२ ॥ सप्रकोष्ठाततकरे हस्तः केशात्परश्चये । हितं गते धृते पथ्ये हेतिवालाकैतेजसोः ॥ ७३ ।। सूत-पारा, बढई, सारथि, बन्दीजन, स्मृति-धर्मशास्त्र, स्मरण, बुद्धि, (पुं० ) उत्पन्न ( जन्मा) हुवा, इच्छा, (स्त्री०) प्रेराहुवा, (त्रि.) क्षत्रियसे ब्राह्म- स्यूति-संतति निरंतरता कपडाकाणीका पुत्र, (पुं० ) ॥ ६८ ॥ सीना, (स्त्री०) सृति-गमन, मार्ग कुसृति-कपट, स्यूत-घाव, थैली (पुं० ) ॥ ७१ ॥ पट, स्वान्त-चित्त, सधन, (न०) (स्त्री०) हस्त-नक्षत्र, हाथीकी सूड, हाथ,(पुं. सेतु-पुल, वरुण, ( पुं० ) ॥ ६९ ॥ न० ) ॥ ७२ ॥ प्रकोष्ठसमेतविस्थित-ऊपर, स्थित, निश्चित, प्रति- स्तारकिया हाथ (एकहाथप्रमाण), ज्ञावाला, (पुं० ) गतिअभाव केशशब्दसेपरे हस्तशब्द केशसमूह, जैसे कुंतलहस्त (पुं०) अर्थात् स्थिति (न०) हित-गयाहुवा, धारण कियाहुवा, पथ्य स्थिति-मर्यादा, अवस्थान (स्थिति), (सुखदाता) (न०) स्थान, सीमा, (स्त्री०)॥ ७० ॥ हेति-अग्निज्वाला, सूर्यतेज, ॥ ७३॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy