SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ णचतुर्थम् ।] भाषाटीकासमेतः । कार्षापणः पुराणे स्यादस्त्रियामपि कार्षिके । चीर्णपर्णस्तु खजूंरीपादपे पिचुमर्दके ॥ ९२ ॥ चूडामणिः शिरोरत्ने काकचिञ्चाफलेऽपि च । जुहुराणोऽनलेऽध्वर्यो तण्डुरीणस्तु कीटके ॥ ९३ ॥ स्यात्तन्दुलोदके चैव याम्यदेशीयबर्बरे । तैलपर्णी मलयजे सिहश्रीवासयोरपि ॥ ९४ ॥ दाक्षायणी च दुर्गायां रोहिण्यां तारकासु च । देवमणिः शिवे वाजिकण्ठावर्ते च कौस्तुभे ॥ ९५ ॥ नारायणोऽच्युतेऽभीरुगार्योनारायणी स्त्रियाम् । गले निगरणः पुंसि भोजने तु नपुंसकम् ॥ ९६ ॥ निरूपणं विचारे स्यादालोकननिदर्शने । निस्तरणं स्यान्निस्तारेऽप्युपाये निर्गमेऽपि च ॥ ९७ ॥ कार्षापण-पुराना, रुपया, (पुं० दाक्षायणी-दुर्गा, रोहिणी, तारा, न० ) (स्त्री.) चीर्णपर्ण-खजूरका वृक्ष, नींबका बृक्ष, देवमणि-महादेव, घोडेके कंठकी (पुं० ) ॥ ९२) __ भौरी, कौस्तुभ-मणि, (पुं०)॥१५॥ चूडामणि-शिरपरधारनेका रत्न, गु- नारायण-विष्णु, (पुं०) जा-फल, (धुंघुची) (पुं०) नारायणी-सतावर-औषधि, पार्वती, जुहूराण-अग्नि, अध्वर्यु ( यज्ञकर्ममें (स्त्री.) वराहुवा एक ब्राह्मण ) (पुं०) निगरण-गल ( कंठ) (पुं०) भो. तण्डुरीण-कीटमात्र, ॥ ९३ ॥ जन, (न०)॥ ९६ ॥ चावलोंका जल, दक्षिण देशका निरूपण-विचार, देखना, दिखाना, बोल (द्रव्य ) (पुं०) (न०) तैलपर्णी-चंदन, हींग, देवदारकी निस्तरण-उद्धार, उपाय, निकल धूप, (स्त्री० ) ॥ ९४ ॥ । ना, (न. ) ॥ ९७ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy