SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ११४ विश्वलोचनकोश: सुवर्णप्रतिमायां च हर्षणस्तु प्रमोद के । अक्षिरोगान्तरे योगान्तरेऽपि श्राद्धदैवते ॥ ८६ ॥ स्त्री कुलस्त्रीरेणुकयोः हरेणुर्ना सतीनके । हिरणं च हरिण्यं च वराटे स्वर्णरेतसोः ॥ ८७ ॥ क्षेपणी च भवेन्नौकादण्डे जालान्तरेऽपि च । णचतुर्थम् [ णान्तवर्गे अङ्गारिणी हसन्त्यां स्याद् भास्करत्यक्तदिश्यपि ॥ ८८ ॥ आतर्पणं तु सौहित्ये मङ्गलालेपनेऽपि च । आथर्वणस्त्वथर्वज्ञद्विजन्मनि पुरोहिते ॥ ८९ ॥ आरोहणं तु सोपाने समारोहप्ररोहयोः । उत्क्षेपणं तु व्यजने धान्यमर्दनवस्तुनि ॥ ९० ॥ वान्तोन्मूलननिस्तारोन्नयेषूद्धरणं मतम् । अथ कामगुणो रागेऽप्याभोगे विषयेऽपि च ॥ ९१ ॥ सुवर्णकी मूर्ति, ( स्त्री० ) हर्षण --आनन्द, नेत्ररोग विशेष, हर्ष-योग, श्राद्धदैवत ( धर्मराज ) (पुं० ) ॥ ८६ ॥ हरेणु-कुलकी स्त्री, रेणुका औषधि, ( स्त्री० ) मटर - अन्न ( पुं० ) हिरण - हिरण्य - कौडी, सुवर्ण, वीर्य, आतर्पण - तृप्ति, मंगलद्रव्यका लीपना ( न० •) आथर्वण - अथर्ववेदका जाननेवाला ब्राह्मण, पुरोहित, ( पुं० ) ॥ ८९ ॥ आरोहण - सीढी, चढना, बीजआदिकी उत्पत्ति, ( न० उत्क्षेपण - पंखा, धान्यको मर्दनकरनेवाली वस्तु, ( न० ) ॥ ९० ॥ "Aho Shrutgyanam" (0) ( न० ) 11 2011 क्षेपणी - नौकादंड, जालभेद, (स्त्री० ) | उद्धरण छर्द, उखाडना, उद्धार, णचतुर्थ | ऊपरप्राप्तकरना, ( न० > अंगारिणी - सिगडी, सूर्यकी त्यागी - 1 कामगुण-राग ( रति ), आभोग हुई दिशा, ( स्त्री० ) ॥ ८८ ॥ ( परिपूर्णता ), विषय, (पुं) ॥९१॥
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy