SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ १०४ विश्वलोचनकोश:- [णान्तवर्गेरणः कोणे कणे युद्धे रेणुधूल्यणुपर्पटे । अथ पुंस्येव वर्णः स्यात्स्तुतौ रूपयशोगुणे ।। २६ ।। रागे द्विजादौ मुक्तादौ शोभायां चित्रकम्बले । व्रते गीतकमे देशेऽप्यस्त्री स्याद्वर्णकेऽक्षरे ॥ २७ ॥ बाणो वलिसुते काण्डे काण्डांशे केवले पुमान् । बाणो बाणा च झिंट्यां स्याद् बाणको व्यन्तरे कचित् ॥२८॥ विष्णुः कृष्णे वसौ सूर्ये विष्णुारायणार्कयोः । वसुर्दैवतभेदेऽपि वीणा वल्लकिविद्युतोः ॥ २९ ॥ वृष्णिः स्याद्यादवे मेषे वृष्णिः पाषण्डिचण्डयोः । वेणी नदीनां सङ्गे स्यात् केशबन्धान्तरेऽपि च ॥ ३० ॥ देवताडेऽपि वेणी स्त्री वेणुवैशे नृपान्तरे । शाणोद्धमाषके कर्षे कषणे करपत्रके ॥ ३१ ॥ रण-कोण, शब्द, युद्ध, (पुं०) विष्णु-कृष्ण, वसु, सूर्य, नारायण, रेणु-धूलि, बारीक पापड, (पुं०) सूर्य, देवभेद, (पुं०) वर्ण-स्तुति, रूप, यश, गुण, ॥२६॥ वीणा- बीणा-बाजा, बिजली, (स्त्री०) रागभेद, ब्राह्मण आदि, मोती ॥ २९ ॥ आदि, शोभा, विचित्र कंबल, व्रत, वष्णि-यादव, मेंढा, पाषंडी, अति गीतक्रम, देशभेद, रंग, अक्षर, क्रोधी, (पुं० ) (पुं० न०) ॥ २७ ॥ वेणी-नदियोंका संग, केशबंधभेद, बाण-बलिका पुत्र, बाण, बाणका मूल, ॥३०॥ देवताड-वृक्ष, ( स्त्री० ) केवल, (पुं०) वेणु-बाँस-वृक्ष, वेणु-राजा, (पुं०) बाणा-कटसरैया-औषधि, (स्त्री०) शाण-आधामासा, सोलहमासा,कसोबाणक-व्यन्तरदेव (पुं०) ॥ २८॥ टी पत्थर, करोंत (आरा) ॥३१॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy