SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ गद्वितीयम् ।] भाषाटीकासमेतः। १०३ पणो छूतादिधूत्सृष्टे व्यवहारेऽप्ययं पणः। पर्ण पत्रे पतत्रे च पर्णः स्यात्पुंसि किंशुके ॥ २० ॥ पाणिश्चरणमूले ना कुम्भीपाश्चात्त्यभागयोः । सेनापृष्ठेऽपि पाणिः स्यात्पाणिः स्यादुन्मदस्त्रियाम् ॥ २१ ॥ समग्रे पूरिते पूर्णस्त्रिषु शक्ते तु पुंस्ययम् । प्राणा असुष्वथ प्राणे विड्डातेऽप्यनिले बले ॥ २२ ॥ काव्यजीवे च बोले च प्राणं तु त्रिषु पूरिते । फाणिगुंडे करण्डे च वाणी द्यूतौ च वाचि च ॥ २३ ॥ वाणिस्तु हारके मूल्ये भ्रूणः स्त्रीगर्भडिम्भयोः । मणिर्द्वयोर्मेहनाग्रे रत्ने छागीगलस्तने ॥ २४ ॥ अलिञ्जरेऽपि मुक्तादौ मोणस्तु पटमुत्सके । मोणो बाणेपि कुम्भीरे मक्षिकाहिकरण्डयोः ॥ २५॥ पणो-जूवा आदिमें लगायाहुवा, काव्यजीव (रस), बोल (गंधद्रव्य) ___ व्यवहार (पुं० ) (न०) पूराहुवा, (त्रि.) पर्ण-पत्ता, पक्षीकी पर, ( न० ) फाणि-गुड, पिटारा, (पुं०) पर्ण-केसू ( पलाशपुष्प ) (पुं०) वाणी-जूवा, वाणी ( वाक् ) (स्त्री०) ॥ २० ॥ पाणि- एडी-पाँवकी, (पुं० ) वाणी-हार, मोल, (पुं०) कायफल,पिछलाभाग, सेनाकी पीठ, भ्रूण-स्त्रीका गर्भ, बालक, (पुं०) मदोन्मत्त स्त्री, (स्त्री० )॥ २१ ॥ मणि-लिंगका अग्रभाग, रत्न, बकरीके पूर्ण-संपूर्ण, पूराहुवा, (त्रि.) __ कंठके स्तन, ॥ २४ ॥ मटका, मो__ समर्थ, (पुं०) ती आदि, (पुं० स्त्री०) . प्राण-श्वास, (पुं० ब०) मोण-बाण, नाकू (जलजंतु), हृदयमें रहनेवाला वायु, विटवायु, मक्खी, सर्पकी पिटारी, (पुं०) वायु, बल, ॥ २२॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy