SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ शकुननिरूपणम् भक्त्या मे रोचितः शिष्यः श्रीमेरुविजयः कविः ॥१०४॥ भाविवत्सरबोधाय तस्य बालस्य शालिनः । . कुरुतां गुरुतां ग्रन्थो हिताद्धालस्य पालनात्॥१०॥ इतिश्रीतपागच्छीयमहोपाध्यायश्रीमेघविजयगणिविरचिते वर्षप्रयोधे मेघमहोदयसाधने शकुननिरूपगो . नाम त्रयोदशोऽधिकारः॥ . योग्य धैर्यसे भी अलंघनीय है तथा जिन की बुद्धि मेरु की तरह अचल है .ऐसे शिष्य श्रीमेरुविजय' नामके कवि भक्तिसे मेरेको रूचे हुए हैं ॥१०४॥ शोभनेवाले बालकको भावि वर्षका बोधके लिये बालक का पालन करके यह ग्रंथ गुरुता को करो ॥१०॥ मेघमहोदयाभिधो ग्रन्थोऽयमनुवादितः । .. चन्द्रेष्वन्धिद्वये वर्षे वीरजिननिर्वाणत: ॥१॥ इति श्रीसौराष्ट्रराष्ट्रान्तर्गत-पादलिप्तपुरनिवासिना पण्डितभगवानदासाख्य जैनेन विरचितया मेघमहोदये बालावबोधिन्याऽऽर्यभाषया टिकितः . . शकुननिरूपणो नाम त्रयोदशोऽधिकारः । .... अवशिष्ट टीप्पणियें। पछ-६३, श्लोक-१०६ ..दक्षिणवायुरपि शापकः स्यात् स्थापकत्वे विकल्पः । पह-८३, श्लोक-२३ की नीचे का गद्य---- त्रि३ षट् द्वि२ बाण ५ भूसिन्धु ४ शून्यानि स्युः पुनः पुनः क्रमात् सप्तवर्षेषु तेनेदं व्यभिचारभाक् । पृष्ठ-२३६ अनोच्यते-- ___ चैत्रे मेघमहारम्भ' इत्युक्तेमहावृष्टिनिषेधपरत्वात् । एव चैत्रो ऽयं बहुरूप इत्यादि वाताधिकारोक्तं सत्यायित्तम्, पृछ-२५० का गद्य सूत्रे 'उक्कोसेख जाव टु मासस्स' न रूपगर्भपरं तस्यैव पत्रोन "Aho Shrutgyanam"
SR No.009532
Book TitleMeghmahodaya Harshprabodha
Original Sutra AuthorN/A
AuthorBhagwandas Jain
PublisherBhagwandas Jain
Publication Year1926
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy