SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ वषेराजादिकफलम (२७५) अधर्मनिरता लोका राजानः कृरशासनाः ॥८॥ चन्द्र धान्येश्वरे धान्य सुलभं जायतेऽखिलम् । बिजगोकुलवृद्धि राजानो मुदितास्तथा ॥८॥ भौमे धान्येश्वरे धान्यं प्रियं स्याचौरतो भयम् । वैरिवहध बाहुल्यं प्रजाहानिः प्रजायते ॥८॥ धान्येश्वरे चन्द्रसुते राजानः प्रीतिमाश्रिताः । कचित् क्वचिदष्टिः स्यात् सस्यं निष्पद्यते कचित् ॥८४॥ धान्येशे देवपूज्ये स्यादानायस्य प्रवर्तनम् । वृष्टिः स्यान्महती धान्यं प्रचुरं सुलभं तथा ॥८॥ शुके धान्याधिपे लोका मुदिताः स्युः परस्परम् । पशुसस्याभिवृद्धिः स्याद् धर्मोत्सवषिवर्द्धनम् ॥८६॥ मन्दे धान्येश्वरे धान्यं प्रियं स्यात् क्षितिपालकाः । परस्परं विरुध्यन्ते दस्युभीतिरवर्षणम् ॥८॥ जिस वर्ष में सूर्य धान्याधिपति हो उस वर्ष में अनावृष्टि तथा भय . उत्पन्न हो, लोक पापकार्य में तत्पर हों और राजा कू शासनवाले हों ॥ ८१ ॥ चन्द्रमा धान्याधिपति हो तो सब प्रकारके धान्य उत्पन्न हों ब्राह्मण स्था गौकी वृद्धि हो और राजा मानन्दित हों ||८२॥ मंगल धान्यपति हो तो धान्य प्रिय याने महँगा हो, चोर शत्रु और अग्निसे भय, प्रजाकी हानि अधिक हों ॥८३॥ बुध धान्येश्वर हो तो राजाओं अन्योऽन्य प्रीति करें,. कहीं कहीं वर्षा न हो और क्वचित् धान्य उत्पन्न हो ॥ ८४ ॥ बृहस्पति धान्येश हो तो प्राचिन रीतिके अनुसार कार्य हो, महान् वर्षा तथा धान्य बहुत सस्ते हों ॥८॥ शुक्र धान्येश हो तो सब लोग अन्योऽन्य आनन्दित हों, पशु और धान्यकी वृद्धि और धर्मोत्सव अच्छे हों ॥८६ ॥ शनैश्चर धान्येश हो तो धान्य प्रिय अर्थात् महँगा, राजाओं अन्योऽन्य विरोध करें, चोरोंका भय हो और वर्षा न हो ॥८७|| "Aho Shrutgyanam"
SR No.009532
Book TitleMeghmahodaya Harshprabodha
Original Sutra AuthorN/A
AuthorBhagwandas Jain
PublisherBhagwandas Jain
Publication Year1926
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy