SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ षष्ठ कल्लोलः प्रथोत्तममध्यमाधमभृत्यस्ययोगज्ञानमाह खस्थार्काराकिभिः सौम्यादृष्टभृत्यो वरादिकः। जीवेऽङ्गऽस्ते यमे सारे वाती वारेऽस्तकोणगे ॥१८॥ खस्था दशमस्था येऽर्काराकिभिः सूर्यकुजशनयस्तैः सौम्यादृष्टभृत्यः कर्मकरो वरादिः स्यात् । तद्यथा-एषां ग्रहाणां मध्यादेकेन दशमस्थेन सौम्यैरदृष्टेन भृत्यः सेवको वरो भव्यो भवेदजुगुप्सितां भृतिं करोतीत्यर्थः । आदिशब्दाद् दशमस्थयोहूँ योः सतोर्मध्यमो मध्यमां वृत्ति करोतीत्यर्थः । एषु त्रिषु कर्मस्थेषु शुभैर दृष्टेषु अादिशब्दाद् अधमो नीचः सेवकः स्याद् निन्दितां वृत्ति कुर्यादित्यर्थः । अथ जीवेऽङ्ग लग्नस्थे यमे शनौ अस्ते सप्तमस्थे सारे कुजयुते च वातवान् सोन्मादः । वाशब्दो व्यत्ययार्थः । लग्ने शनौ पारे कुजेऽस्ते कोणगे सप्तमनवमपञ्चमानामेकतमस्थे सोन्मादः ।।१८।। - सूर्य, मंगल और शनि इनमें कोई एक दसव स्थान में हो, उसको कोई शुभ ग्रह देखते न हो तो उत्तम नौकरी करे। इन ग्रहों में से दो ग्रह दसव स्थान में हो, उनको शुभ ग्रह देखते न हो तो मध्यम नौकरी और तीनों ग्रह दसवें स्थान में हो कनिष्ठ नौकरी करे । यदि गुरु लग्न में हो तथा शनि और मंगल सातवें स्थान में हो तो जातक उन्माद रोगवाला होवे । एवं लग्न में शनि हो और मंगल सातवें, नवें, या पांचवें स्थान में हो तो उन्माद रोगवाला होवे ॥१८॥ अथ दम्पतीमिथोऽन्यगमयोगमाह-- शुक्रे शन्यारयोर्गेऽस्ते तद्वीक्ष्येऽन्यदारगः। तयो(कस्थयोः सेन्द्वोः शुक्रेऽस्ते स्त्रीसमं तथा ॥१६॥ शुक्रऽस्ते सप्तमस्थे शन्यारयोरेकतमस्य वर्गे च तद्वीक्ष्ये तयोः शनिकुजयोरेकतमेन दृष्टे वान्यदारगः परद्वारगामी नरो भवेत् । वाऽथवा तयोः शनिकुजयोरेकस्थयोरेकराशिस्थयोः सेन्द्वोः सचन्द्रयोः सतोः शुक्रेऽस्ते सप्तमस्थे सति तथेति कोऽर्थः शनिकुजयोरेकतमस्य वर्गे शनिना कुजेन वा दृष्टे च शुक्र स्त्रीसमं स्त्रिया सह पुश्चलः व्यभिचारी स्यात् । तद्भार्या वान्यनरगामिनी च स्यादित्यर्थः।।१६।। सातवें स्थान में रहा हुअा शुक्र यदि शनि या मंगल के षड्वर्ग में हो या देखा जाता हो तो जातक पर स्त्री गमन करने वाला होता है । एवं शनि, मंगल और चन्द्रमा ये तीनों एक राशि में हो, और सातवें स्थान में रहा हुया शुक्र यदि शनि या मंगल के षड्वर्ग में हो अथवा शनि या मंगल के साथ हो तो पुरुष पर स्त्री गामी और उसकी स्त्री भी पर पुरुष गामिनी होवे ॥१६॥ "Aho Shrutgyanam"
SR No.009531
Book TitleJanmasamudra Jataka
Original Sutra AuthorN/A
AuthorBhagwandas Jain
PublisherVishaporwal Aradhana Bhavan Jain Sangh Bharuch
Publication Year1973
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy