SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थ मृत्युयोगलक्षणकल्लोलो व्याख्यायते तत्रादावष्टमस्थैमृत्युकरदेशयोनिमाह सूर्याधैरष्टगैर्मृत्यु-र्वयम्भोऽस्त्रज्वरामतः । तृट्क्षुज्जोऽन्यस्वमार्गान्तदेशे रन्धु चरादिगे ॥१॥ सूर्याद्य रष्टगैर्बलिभिः क्रमेण मृत्युश्चिन्त्यः । यथा-अष्टमस्थेऽर्के बलिनि वह्नितोऽग्नितः । एवं चन्द्रम्भस्तो जलात् । भौमेऽस्त्रतः शस्त्रात् । बुधे ज्वरात् । गुरौ आमतो रोगात् । शुक्रे तृड्जः तृषाया जातः तृट्जः । शनौ भुज्जः क्षुधाया जायते क्षुज्जः बुभुक्षया मृत्युः । क्व स्थाने इत्याह-रन्ध्रऽष्टमे चरादिगे चरादिराशिगते मृत्युकथके ग्रहेऽन्यदेशे परदेशे गतस्य सतः तस्य तदुक्त एव मृत्युः । आदि शब्दाद् रन्ध्र स्थिर राशिस्थे ग्रहे स्वदेशे ग्रहकृतो मृत्युः । अथाष्टमे द्विस्वभावराशिस्थे सति तत्र ग्रहेऽन्यदेशस्वदेशयोरन्तरे देशे मार्गमध्ये मृत्युः । अत्रान्तशब्दो मध्यवाची । “आदिमध्यावसानेषु अन्तशब्दः प्रयुज्यते” इति पाठात् । अथैतैरष्टमे प्रत्येकं गतैर्बलिभिर्यथोक्त एव मृत्युः शुभेन कर्मणा भवति । मध्यबलैरेतैर्मध्यकर्मणा हीनबलैरेतैरशुभकर्मणा मृत्युः। यदाष्टमस्था बहवो बलिनस्तदैतेषां मध्ये यो बलवांस्तदुक्त एव मृत्युः ॥१॥ आठदें स्थान में रहे हुए सूर्यादि ग्रहों के अनुसार मृत्यु का विचार करना चाहिए । जैसे-पाठवें स्थान में सूर्य हो तो अग्नि से, चन्द्रमा हो तो जल से, मंगल हो तो शस्त्र से, बुध हो तो ताव से, गुरु हो तो ग्राम रोग से, शुक्र हो तो तृषा रोग से और शनि हो तो क्षुधा रोग से मृत्यु होवे। किस स्थान पर मृत्यु होवे यह कहते हैं-यदि पाठवें स्थान में चर राशि हो तो विदेश में मृत्यु, स्थिर राशि हो तो अपने देश में और द्विस्वभाव राशि हो तो मार्ग में मृत्यु होती है। पाठवें स्थान में रहे हुए ग्रह यदि पूर्ण बलवान हों तो शुभ कर्म से, मध्यम बलवान हो तो साधारण कर्म से और निर्बल हो तो अशुभ कर्म से मृत्यु कहना । पाठवें स्थान में बहत से बलवान ग्रह हों, उनमें से जो अधिक बलवान ग्रह हो उसके अनुसार फलादेश कहना ॥१॥ अथाष्टमे शून्ये सति कथं मृत्युः कथ्य इत्याह पित्ताद् वातकफात् पित्ताद् वातपित्तकफात् कफात् । कफवातान्मरुत्तो यो रन्ध्र पश्येत् ततोऽस्ति सः ॥२॥ योऽर्कादिको ग्रहाणां सर्वेषां बलवान् अष्टमं रन्ध्र पश्येत् तत् तस्माद् ग्रहात् तदुक्तरोगात् स मृत्युरस्ति । तद्यथा-रवावष्टमं पश्यति सति पित्तात् "Aho Shrutgyanam"
SR No.009531
Book TitleJanmasamudra Jataka
Original Sutra AuthorN/A
AuthorBhagwandas Jain
PublisherVishaporwal Aradhana Bhavan Jain Sangh Bharuch
Publication Year1973
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy