SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् गादाधरी ज्ञानस्थले हेतुविशिष्टपर्वतत्वावच्छिन्नधामकसंयोगादिसंसर्गकानुमितेरेवोपगमे पर्वतत्वसामानाधिकरण्यमात्रावगाहिबाधादिग्रहकालेऽपि तत्र तथाविधसाध्यनिश्चयवतोऽनुमित्यापत्तेः, नहि सामानाधिकरण्येन बाध * चन्द्रकला पीत्यर्थः। विशिष्टेति । वह्निव्यायधूम-पर्वतस्वरूपधर्मद्वयव्यापकवहयादिप्रतियोगिकसंयोगसंसाताकबयाद्यनुमितेः प्रामाणिकत्वाभ्युपगमे इत्यर्थः । पर्वतत्वेति । पर्वतत्वाधवच्छिन्नविशेष्यकस्वरूपस्वमात्रावच्छिन्नसंसर्गताकवलयभावादिनिश्चयकाले इत्यर्थः । तथाविधेति । पर्यतत्वसामानाधिकरण्येन वहयादिमिश्चयवत इत्यर्थः । तथाच पर्वतत्वावच्छिन्नविशेष्यक संयोगत्वमात्रायच्छिन्न संसगताक वहयादि प्रकारक निश्चयवतः पुरुषादे रिति पर्यवसितार्यः । अनुमित्यापशेरिति । बलिव्याप्यधुमविशिष्ट पर्वतो वह्निमानित्याकारका. 'मुमित्यापरित्यर्थः । पर्वतत्वावच्छे देन वह्नयादि साथ्यकरथलेऽपि तादृशधमपर्व. तस्वधमहयच्यापकत्वावच्छिन्नस्योग संसर्गताक निरुक्तवह्नयनुमित्युत्पादस्वीकारे तादृशान मितेः पर्वतस्वादिसामानाधिकरण्यावगाहितया तन्न पर्वतत्व: सामानाधिकरण्यावगाहिबाधनिश्चयस्याप्रतिबन्धकत्वात् तादृशबाधनिश्चयदशायां त दृशानुमितिवारणमशक्यं स्यात् । एवं निरुक्तानुमितेस्तादृशधूमपर्वतत्वधमहयव्यापकसंयोगावगाहितया संयोगत्वमात्रावच्छिन्नसंयोगावगाहि. * कलाविलासः ताया अस्वीकारे पर्वतत्वावच्छेदेन वाह्नसाध्यकस्थले वह्निव्याप्यधूमविशिष्ट पर्वते वह्नयमितौ लाधामत्याकारक लाघवज्ञानाधानायास्तादृशधविशिष्टपर्वतो वह्निमानित्यनमितेरेवोदयात । तत्र पर्वतत्वसामानाधिकरण्येन बाधनिश्चयस्याप्रतिवधकतया तादृशम्यभाववत्पर्वतादेग्दोषत्वप्रसंगस्तथापि विशेष्यांशे लाघवज्ञानस्यानुमितावप्रयोजकतायाः स्वीकरणीयतया तत्र तादृशानुमितेरेवानुत्पत्तेस्तादृशबाधस्य दोषत्वं निरामाधमिति ध्येयम् । केचिन एकदेशव्यापकत्वावच्छिन्नसंसर्गता यदि प्रामाणिकी स्यात् तदा नीलपर्वतादिविशेष्यकवह्नयाद्यनुमितौ पर्वतादिविशेष्यकवह्नयाद्यनुमितौ च शुद्धपर्वतस्वावच्छेनत्वावगा'हत्वग्यावश्यकतया पर्वतत्वावच्छेदेन वह्नया धनुमितिस्थल एव पृथक् पृथक कार्यकारणभावकल्पने गौरवापत्तिः स्यादस्माकन्तु पर्वतत्वावच्छेदेन पर्वतमात्र विशेष्यकानुमतेग्मम्भवादेकविधकार्यकारणभावोपपत्तिरित्याहुः । तथाविधसाध्यादिनिश्चयक्तोऽनुमित्यापत्तेरिति । अत्रेदं बोध्यम्, यत्र सामानाधिकरण्येन बाधनिश्चयः सामानाधिकरण्येन साध्यनिश्चयश्च वर्त्तते तत्र "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy