SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २४६ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् * गादाधरी स्वावच्छिन्नविषयकत्वव्यापकतादृशज्ञानविरोधिविषयिताकधम्मवत्वमिति तु फलितार्थः। अत्र च वियितानिष्ठं स्वरूपसम्बन्धात्मकतादृशज्ञानविषयविषयकग्रहप्रतिबन्धकतावच्छेदकतात्मकतादृशज्ञानविरोधित्वमेव निवेशनीयम् , न तु विषयनिष्ठं निर्वाच्यतादृशज्ञानविरोधित्वम् , तस्यैव लक्षणत्वसम्भवेन शेषवैयर्थ्यप्रसङ्गात् । अत्र च विषयनिष्ठस्य निर्वाच्यतादृशज्ञानविरोधित्वस्येव तदपक्षया लघुतया * चन्द्रकला * स्वावच्छिन्नेति । स्वं दोषतावच्छेदकत्वेनाभिमतो धर्मः । तथाच तादृशस्वावच्छिन्नविषयकत्वव्यापकं यत् प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यावगाहिप्रकृतहेतुवैशिष्ट्यावगाहिज्ञानविरोधिविषयित्वं तद् यस्य एवम्भूतं यत् स्वं तादृशस्ववत्त हेत्वाभासत्वमिति मूलोक्तद्वितीयलक्षणस्य फलितार्थःपर्यवसितः। तथाच न घटेऽतिव्याप्तिः, घटत्वावच्छिन्नविषयकत्वस्य घट इत्याकारकाऽसमूहालम्बनशानेऽपि सत्त्वात् तत्र च हृदादौ वन्यादिवैशिष्ट्यावगाहिज्ञानविषयविषयकगृहविरोधिविषयिताविरहेण घटत्वावच्छिन्नविषयकत्वव्यापकतायाः तादृशज्ञानविरोधिविषयितायामभावात् स्वपदेन घटत्वस्योपादातुमशक्यत्वादिति तु परमार्थः । अत्र चेति निरुक्तलक्षणे चेत्यर्थः । घटकत्व सप्तम्यर्थः, अस्य च तादृशज्ञानविरोधित्वमित्यनेनान्वयः । स्वावच्छिन्नविषयकत्वव्यापकत्वविवक्षणादेव दौषैकदेशेऽतिव्यातिवारणसम्भवे विषयितानिष्ठानतिरिक्तवृत्तित्वरूपप्रतिबन्धकतावच्छेकत्वनिवेशस्य प्रयोजनाभावादाइ स्वरूपेति । तादृशेति पक्षे साध्यादिवैशिष्ट्यावगाहिज्ञानेत्यर्थकम् । विषयनिष्ठम् = दोषादिविषये वर्तमानम् । तादृशज्ञानविरोधित्वम् = पक्षे साध्यादिवैशिष्ट्यावगाहिज्ञानविषयविषयकग्रहप्रतिबन्धकताबच्छेदकवियिताकत्वरूपं विरोधित्वम् । तस्यैव - निरुक्तविरोधित्वस्यैव । शेषवैयर्थ्यप्रसंगादिति । पक्षे साध्यवैशिष्ट्यावगाहिसाध्यव्याप्यहेतुवैशिष्ट्यावगाहिशानविषयविषयक ग्रहप्रतिबन्धकतावच्छेदकविषयितानिरूपकत्वादिरूपं विषयनिष्ठज्ञानविरोधित्वं हेत्वाभासत्वमित्युक्तावेव सर्वसामञ्जस्ये तादृशज्ञानस्य यद्विषयक ज्ञानं विरोधिविषयकमितिशेषोपादानं निरर्थकं स्यादित्याशयः । विषयनिष्ठ मेव ताशज्ञानविरोधित्वं लाघवात् वक्तव्यमित्याहात्रचेति । निरुक्तलक्षणे चेत्यर्थः। । लघुतयेति । स्वावच्छिन्नविषयकत्वादिव्यापकतयाः "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy