SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् * दीधितिः * पक्षतावच्छेदक वैशिष्ट्यादिकञ्चवैज्ञानिकं न तुः वास्तविकं ग्राह्मम् । ॐ गादावरी सम्यक्त्वेऽपि यथासन्निवेशे न वैयर्थ्यम् । ननु काञ्चनमयः पर्वतो वह्निमानित्यादौ पक्षतावच्छेदकविशिष्टपक्षाद्यप्रसिद्धया विशिष्टपक्षे विशिष्टसाध्यादिवैशिट्यावगाहित्वाद्यप्रसिद्धिरित्याश्रयासिद्ध्यादावव्याप्तिरित्यत आह पक्षतावच्छेदकेति । आदिपदात् साध्यतावच्छेदक वैशिष्टयादिपरिग्रहः । वैज्ञानिकमिति । तत्तत्प्रकारेण ज्ञायमानत्वरूपमित्यर्थः, तथा च पर्वतादेः काञ्चनमयत्वादिवैशिवास्तविकस्य विरहेऽपि तेन रूपेण ज्ञायमानत्वमादाय ष्टयस्य २०३ * चन्द्रकला लक्ष्यतावच्छेदकत्वेनाभिमतधर्मार्थकम् । सम्यक्त्वेऽपीति । अव्याप्त्यादिदोषरहितत्वेनेत्यादिः । हृदो बहूनिमानित्यदौ हृदविशेष्यकवन्यादिप्रकारकत्वघटिततादृशो भयाभावप्रयोजकबहून्यभाववद्दादिविषयितारूपविरोविविषयितावत्त्वस्य वन्यभावविशिष्टहृवत्वावच्छिन्नविषयिताव्यापकतया यद्रूपपदेन वहन्यभावविशिष्टहदत्वादेरुपादानसम्भवात् तत्र तादृश यद्रूपमादाय बाधादौ लक्षणसमन्वयः । एवमन्यत्राऽपि । केवलहृदत्वावच्छिन्नविषयितासामानाधिकरण्यस्य पाषाणमयत्ववत्पर्वतत्वावच्छि न्नविषयिता सामानाधिकण्यस्य च वन्यभाववद्वदादिज्ञानान्तर्भावेन तादृशोभयाभावप्रयोजकविरोधिविषयितायां सत्त्वात् बाधाद्येकदेशे पाषाणमयत्ववत्पर्वतादौ चातिव्याप्तिरतो यद्रूपावच्छिन्नविषयितासामानाधिकरण्यमुपेक्ष्य तादृशविषयिताव्यापकत्वनिवेश इति ध्येयमधिकमन्यत्रानुसन्धेयम् । यथासन्निवेश इति । यद्रूपावच्छिन्न विषयकनिश्चयोत्तरमनुमितिसामान्ये तादृशोभयाभावादेः सन्निवेशे इत्यर्थः । न वैयर्थ्यमिति । निरुक्तलक्षणस्य लक्षणान्तरत्वेन तादृशानुमितिसामान्ये उभया भावघटितलक्षणात्मकधर्मसामानाधिकरण्यस्य निरुक्तलक्षणात्मकधर्मे विरहात् स्वसामानाधिकरण्यचरितव्यर्थताया यथाश्रुतलक्षणस्यासम्भवादिति हृदयम् | वैज्ञानिकत्वं निर्वक्ति तत्प्रकारेति । काञ्चनमयत्वादिप्रकारेणेत्यर्थः । तेन रूपेण = काञ्चनमयत्वादिना । ननु ताशवैज्ञानिकत्वं यदि पक्षतावच्छेदकादिप्रकारेण ज्ञानविषयत्वमात्रं तदा हृदो वह्निमानित्यादौ वह्न्न्यभावविशिष्टहृदरूपत्राधादौ सर्वत्राऽसम्भवः, ताहराबाथादिनिश्चयाऽव्यवहितोत्तरोत्पन्नायां हृदों द्रव्यं जलमयो वहूनिमान् वहूनिव्याप्यधूमवां " Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy