SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ १६८ श्री अज्ञात सूरिविरचिता विमुद्रसंसारसमुद्रपात, फलं भविष्यत्यपरं संदा ते । अद्यापि चेन्मोक्षेकरं सुधर्ममार्गे श्रयेथा न विनष्टमत्र ||४२ || हिवं संसाररूपीया समुद्रमाहि पडेसि [ सं] सारमाहि फिरेसि नरगि जाएसि ते फल भोगवेसि पापवृक्षनां । हवाई जु जिनधर्म वीतरागनुं पडिवजं अंनु कांई नथी विणढुं ( ) ||४२ ॥ न रोचते तस्य मुनीन्द्रवाक्यं, विमोचितो बन्धनतो गतोऽथ । सरखती शीलपदेकपात्रं, चारित्रमत्युज्ज्वलमाषभार ||४३|| श्री कालिकसूरिनूं वचन तेहनई न गमइ । पछइ गुरे बंधन थकु छोडाविउ विदेसि गिउ | अनह सरस्वती महासती शुद्ध शीलमर हुती आपणुं चारित्र अत्युज्ज्वल पालवा लागी ॥४३॥ यस्यावसद् वेश्मनि कालिकार्यो, राजाधिराजः स बभूव साहि: । देशस्य खण्डेषु च तस्थिवांसः, शेषाः नरेन्द्राः शकवंश एषः ||४४ || जेह साहिनइ घरि पहिलुं कालिकाचार्य रहिया ते सघलामाहि मूलगु राजा थिउ । बीजा सघलाइ देस विचीनई रहिया । तही लगइ शाके संवच्छर प्रचतिउ । शाके वंश कहवाइ ॥ ४४ ॥ श्रीकालिकाये निजगच्छमध्ये, गत्वा प्रतिक्रम्य समग्रमेतत् + | श्री सचिते वितरत्पमोदं, गणस्य भारं स बभार सूरिः || ४५|| श्रीकालिकसूरि निज आपणा गच्छमाहि आवी श्रीसंघ मुख्य पडिकमी आलोईनइ वली भाषणा गच्छनु भार यहवा लागा ||४५॥ ( २ ) भृगोः पुरे यौ बलमित्र - भानुमित्रौ गुरूणामय भागिनेयौ । विज्ञापनi प्रेक्ष्य तयोः प्रगल्भ, गावतुर्मासकहेतवे ते || १६ || इसिह समद बलमित्र अनह भानुमित्र गुरुना भाणेज तेहनई आग्रहई श्रीकालिकसूर भरूअछि चउमासान अर्थ पुहता ॥ ४६ ॥ श्रुत्वा गुरूणां सुविशुद्धधर्मानुविद्धवाक्यानि नृपः समायाम् । अहो ! सुधर्मो जिननायकस्य, शिरो विधुन्वन्निति तान् बभावे ॥४७॥ गुरुनु उपदेश सांभली भाणेज बलमित्र भानुमित्र सभामाहि गुरुनी प्रसंसा करई । पुरोहिति चौतविउं ए आचार्य चमा रहसि तु राजा श्रावक था सिहं । पुण तिम करउं जिम गुरु आहां रहई नही । मनि हम विमासी राय आगलि गुरुनी प्रसंसा करवा लागु ॥४७॥ निशम्य भूपस्य सुधर्मवाक्यं पुरोधसो मस्तकशूलमेति । जीवादिवादे गुरुभिः ॐतोऽसौ, निरुत्तरस्तेषु वहत्यसूयाम् ||४८|| १० सदेव S 1 ११ • क्षपरं S १२ नास्त्ययै श्लोकः L आदर्श | १३ ° न्द्राः गवं SP जे वहिज्जा चकवसिन्नं पि । जइ तं न करेइ मुणी अनंतसंसारीओ होई ॥१॥ साहूण चेद्रयाणं "P । • SPI 94 • र्मा विशुद्ध S १६ कृतेऽपि नि L कृतोऽपि St "Aho Shrutgyanam" ۹۷ + संघाईयाण ● घमध्ये वि
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy