SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा | पञ्चक्खीहोऊणं, पणमेऊणं च सूरिपयकमलं । थोऊण य भत्तीए, गओ सुरिंदो नियं ठाणं ॥ ७० ॥ सूरी वि य कालेणं, जाणिता निययआउपरिमाणं । संलेहणं विहेडं, अणसणविहिणा दिवं पत्तो ॥ ७१ ॥ सिरिकालगसूरीहिं, पभावणा जिण +........ । .... सव्वत्थामेण, त....... ॥७२॥ पज्जो. I . सुद्दाओ ॥७३॥ समाप्तोऽयं लघुपर्युषणाकल्पः || कथाया दिग्मात्रम् ॥॥॥ मङ्गलं महाश्रीः ॥ ' पत्तनस्थप्राच्य जैन भाण्डागारीयग्रन्थसूची ' इति पुस्तकस्य २६१ पृष्ठे अस्था एवं कथाया प्रत्यन्तरं संदर्शितम्, तेनास्य प्रान्ते निर्दिष्टश्लोकेन निश्चीयतेऽस्याः कथाया कर्तुर्नाम - सिरिर विमहसूरीणं, सीसेणं विणयचंदना मेण । पज्जोक्स (सब) णाकप्पो, एसो संखेबओ विडिओ ||७४ || ******** [११] श्रीजयानन्द सूरिविरचिता कालिकाचार्यकथा | ॥ ॥ हयपडिणीयपयाचो, तित्थुनइकाओ कलानिओ । जय जयाणंदयरो, जुगपवरो कालगायरिओ ॥ १ ॥ मगहे धरावासे, पुरे पुराssसी निवो वयरेसीहो । सुरसुंदरि ति मज्जा, गुणजुत्तों कालओ पुत्तो ||२|| धूआ सरस्सई से, कलाकलावेण सरसईतुल्ला । कुमरो सुरसमख्वो, कीलs विविहाहिं कीलाहिं || ३ || अह अनदिने कुमरो, विणिग्गओ वाहवाहणनिमित्तं । araणम्मि गुणधरगुरूवरसं सुर एवं ||४|| + पत्रमन्तिममर्द्धमत्र त्रुटितं ॥ १ जणाणं • P1 P2 २६ रसिंहो D11३ • मितो P2 । १०१ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy