SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीविनयचन्द्रसूरिविरचिता तो अन्ज वि सो मरहट्ठेसु, साहुपूयालो छणो होइ । पडिवयदिणम्मि उत्तरपारणगे तवविहाणस्स ॥५६॥ संघस्स रायअम्भत्यणाए तेहिं चउस्थिदिवसम्मि । पज्जोसवणं विहिप पि अणुमय सेसमूरीहिं ॥५७॥ जो अविलम्बिऊण कज्ज, जं किंचि वि आयरंति गीयत्या । थोवावरार बहुगुण, सव्वेसि तं पमाणं तु ॥५८॥ अह अन्नया कयाई, सीसा दुविणयतप्परा जाया। अन्नं भणति अन्नं, करिति मुगुरूहि मणियं पि ॥५९॥ नियसीसाणं सिक्खावणाइ सिज्जायरस्स कहिऊण । एगागी मुत्ताणं, विणिग्गओ नयरीएहितो ॥६०॥ सीसाणं सीसाणं, सागरचंदाण दूरहियाणं । पासे पत्तो सूरी, कमेण नोऽभुडिओ तेहिं ॥६१॥ अपुव्वं दणं, अब्भुट्ठाणं तु होइ कायव्वं । साहुम्मि दिट्ठपुब्वे, जहाऽरिहं जस्स जं जोग्गं ॥२॥ ......................... 1 ....................... वक्खाणं तं निगोयक्खे ॥६३॥ दट्टणं अह पभणइ, जिणवर ! इत्यत्य ताव भरहम्मि । सूरी निगोयजीवाण, विवरणं मुणइ अह नेव ! ॥६॥ तो भणइ जिणो सुरवइ, कालिगसूरी समथि भरहम्मि । तत्यागओ य तुरियं, जत्थ य ते संति मुणिनाहा ॥६५॥ बंभणावं काउं, पणमिऊणं च पुच्छए जीवे । वक्खाणइ सो सूरी, निगोयनामे य जह भणिए ।।६६।। गोला य असंखेज्जाऽसंखनिगोभो य गोलओ भणिओ। एकेक्कम्मि निगोए, अणंतजीवा मुणेयव्या ॥६७॥ अम्हाणं थविरा ! णं, अज्जा ! किं अत्यि आउयं साव । तो देइ उवओगं, कालिगमूरी मुरिंद तओ ॥६८॥ दिवसो पक्खो मासो, वासो वासस्सया पलियबग्गा । नाणेणं नाऊण, भणइ तओ होसि इंद तुमं ॥६९।। "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy