SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीविनयचन्द्रसूरिविरचिता सो भणइ अज्ज अट्ठमिदिणम्मि साहिस्सए मिच्छा(महा १)विज । गद्दहिनाम सेज्झइ, मुणिओ सहो तमरण (१) ॥३०॥ तो दोगाउयमित्तं, भूमि अणु(ओ)सरणु(उ) सवसिग्नं पि । तम्मि कर अटुत्तरजोहसरहिं ठिओ तत्थ ॥३१॥ गुरुअट्टालयसंठियरासहिविज्जा [उ] जाव मुहकुहरं । पसरइ ताव य समगं, नाराएहिं च तं भरियं ॥३२॥ मुत्त-पुरीसं का, सीसे तस्सेव पचलिया विज्जा । तेहिं गहिया नयरी, बद्धो सो गद्दभिल्लनिवो ॥३३॥ चोरु ब्व बंधिऊणं, मुक्को तेहि गुरुण पयमूले । पावु ति कयवरसमो, गुरुहिं निहाडिओ सो वि ॥३४॥ जओ---- छेयण-भेयण-ताडण-निद्धाडणजणियविविहदुक्खाई । संघावमाणणातरुवरस्स कुसुमुग्गमो एसो ॥३५॥ नारय-तिरिय-नरामरगईसु भमिऊण गद्दभिल्लनियो । दासो पेसो रोरो, हविस्सए दुक्खठाणं ति ॥३६॥ सगकूलाओ जेणं, समागया ते सगा भणिज्जति । एवं सगरायाणं, वसो जाओ अवंतीए ॥३७॥ कालंतरेण केण वि, उप्पाडित्ता सगाण तो वस । जाओ मालवराया, नामेणं विक्कमाइचो ॥३८॥ अरिणतणेण तेणं, विहिओ संवच्छरो भुवणमझे । तस्स य वंसं उत्पाडिऊण जाओ पुणो वि सगो ॥३९॥ पणतीसे वाससए (१३५), विक्कमसंवच्छ[स्स चोलीणे । परिवत्ति[अ]ण नियओ, जेणं संवच्छरो विहिओ ॥४०॥ सगवंसजाणणत्थं, एयं पासंगियं समक्खायं । मूलकहासंबंध, पईई चिय भन्नए इन्हिं ॥४॥ सूरी सरस्सई चिय, गच्छं अणुसरइ विहियपच्छित्तो । पडिबोहितो लोयं, पत्तो भरुयच्छनयरम्मि ॥४२॥ यलमित्त-भाणुमित्ता, भाणिज्जा जत्य राय-जुवराया । भाणुसिरि तेसिं भइणी तीए पुत्तो य बलभाय ॥४३॥ वंदणवडिया प....एण (?), तेसिं कुमारबलभा । लहुकम्मा पडिबुद्धो, गिण्हइ दिक्खं गुरुसमीवे ॥४४॥ १ प्रकृतम् ॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy