SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा | गाङ्गाऽख्यस्य बभूव भूरिविभवः संवेशराजाऽऽह्वयः, पूर्वः पुत्रवरः प्रसिद्धमहिमा नाथूस्तथा चापरः । राजा संघपतिर्वसन् सुरगिरौ भूपालमान्यो व्यधाबानापुण्यपरम्परा गुरुतराः श्रीसंघभत्त्यादिकाः ||९|| श्रीशत्रुञ्जय-रैववक्षितिधर-श्रीअर्बुद-श्रीपुर श्रीजिराउलि-कुल्यपाकममुखश्रीतीर्थयात्रा मुदा । etasafe aat कळललिते चक्रे स संघाधिपो, वर्षन्नजिने घनाघन इत्र द्रव्याणि पानीयवद् ॥१०॥ एवं विधैस्तैवि (वि) विधोत्सवत्रजैः, श्रीशासनं जैनमिदं स संघपः । उद्योतयामास तथा यथा स्फुरकरप्रसारैर्गगनाङ्गणं रविः ॥११॥ इतश्व शाहे विशदजननेऽजायत श्राद्धधुर्यो, धन्यो मान्यो निखिलविदुषां जैत्रसिंहो धनीशः । श्रेयः श्रीमांस्तदतु च जयात् सिंहनामा प्रभावा दासीद् दासीकृत खळकुलस्तस्य पुत्रः पवित्रः ||१२|| तस्यापि पुत्रो श्रितजैनधर्मो, लक्ष्मीधराऽऽरव्योऽभवदद्भुतश्रीः । अमुष्य पत्नी च समस्ति नाम्ना, रूपी मनोहारिगुणाम्बुकूपी ॥१३॥ हरराज- देवराजौ, खीमराजस्तथाऽपरः । इति त्रयस्तयोः पुत्राः, पवित्राः पुण्यतोऽभवन् ॥१४॥ हरराजस्य जायाऽस्ति, नाम्ना हांसलदेरिति । चन्द्रोज्ज्वळाशीला, धर्मकर्मसु कर्मठा ||१५|| नाम्ना नरपतिः पूर्वः पुण्यपालो द्वितीयकः । तृतीयो बीरपाळाऽऽरव्यस्तुयैः सहस्रराजकः ॥ १६॥ पञ्चमो दशराजथ, पञ्चेति तनयास्तयोः । आसते भूरिभाग्याsssया, देमाईदुहिता तथा ॥ १७॥ युग्मम् ॥ राजाऽभिधस्यानि संघपस्य, धर्मिणी धर्मपरायणेयम् । यथैव लक्ष्मीः पुरुषोत्तमस्य, हरेः aataाथ हरस्य गौरी ॥ १८ ॥ १६ " Aho Shrutgyanam" ६१
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy