SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मधोषसूरिविरचिता इय सव्वत्य अमोहा, सीमंघरसामिवभियगुणोहा । कालयगुरू तमोहा, दिवं गया इणियजणमोहा ॥१०४॥ कप्प-निसीह-कहावलिपभियणुसारेण इय महाइसया । कालयरिपबंधा, बद्धा वि सयं सुगंतु मुणी ॥१०॥ इति श्रीधर्मघोषसूरिकृता श्रीकालिकसूरिकथा समाता ॥ ॥ शुभं भवतु लेखकपाठकयोः ॥ Sआदर्श ग्रन्थप्रशस्तिः पदत्रयी यस्य विभोरशेषतो, विष्णोरिव व्याप जगत्त्रयीमिमाम् । सद्भूतवस्तुस्थितिदेशकः सतां, श्रीवर्द्धमानः शिवतातिरस्तु ॥१॥ गुणमणिलसदब्धिलब्धिलक्ष्मीनिधानं, गणधरगणमुख्यः शिष्यलक्षपधानम् । शम-दमकृतरङ्गो गौतमः श्रीगणेशः, किसन(किश)लयतु शिवश्रीसंगम शाश्वतं वः ॥२॥ विद्वन्मनःकमलकोमलचक्रवाले, या खेलति प्रतिकलं किल इंसिकेच । तां शारदां सकलशास्त्रसमुद्रसान्द्र पारपदां प्रणमतां वरदां च वन्दे ॥३॥ भूभू(भोलब्धप्रतिष्ठे श्रितसुजनकृतोऽनन्तपापापहारे, मेच्छाखाविशेषे बिपुलपरिकसत्सर्वेपर्वाभिरामे । ऊकेशाऽऽहानवंशे समजमि सुकृती व्यक्तमुक्तायमानः, श्रीमान् धीनाऽभिधानः मुगुणगणनिधिर्नायकः श्रादधुः ॥४॥ तस्याङ्गजोऽजनि जगत्प्रयजासकीर्ति-- भॊजाऽभिधः सुकृतसंततिमूतमूर्तिः । तस्यापि याचककदम्बकदत्तवित्त __ लक्षश्च लक्ष इति पुत्र उदारचित्तः ॥५॥ तस्याङ्गजषोषटनामधेयः, समस्तलोकाद्भुतभागधेयः । पन्योऽभवन् खीमसिरिश्च मुख्या, तारुश्च पाल्हूरिति चास्य तिस्रः ॥६॥ तासां क्रमेण गुणगौरवशालिनोऽमी, पुत्रास्त्रयः समभवन् गुरुकीर्तिभाजः । गाङ्गाऽऽहयोऽथ प्रथमः पथितो द्वितीयः ___ श्रीकामदेव इति चाथ च वामदेवः ॥७॥ पानाऽऽख्यस्य जननी जज्ञे, गुणश्रीरिति नामतः । कर्पूराईरिति ख्याता, कामदेवस्य वल्लभा ॥८॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy