SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मघोषसूरिविरचिता अवि य देवय-साहुविणासाऽवन्नऽवमाणाई जत्य कीरति । विणसइ धुवं स देसो, दुमिक्वडमरासिवाईहिं ॥५२॥ तो संकिया पुरे ते", कारंति अणेसणं मुरुगमत्थं । तं नाउ गओ सूरी, बहुपरिचौरु त्ति पइठाणे ॥५३॥ संघजुयसीलिवाहणनिक्कयमहिमो तहिं विसइ इत्तो । पज्जोसवणासमए, भणियं रन्ना जहा भयचं ! ॥५४॥ इह पंचमीइ न कुणइ, इंदमहं मह विणा . जणो जं तो । छठीइ पव्व कीरउ, मह जिणनमणाइ होइ जओ ॥५५॥ आइ गुरु निव ! न घडइ, इय जेणुत्तं पुराइ अलहतो । ठाइज्ज रुक्खमू, न य तं रयणि अइकमिज्जा ॥५६॥ कि च पज्जुसबइ वीरजिणो, गणहर तस्सीसयेरनिमांथा । अम्हायरियाई जह, सवीसमासे तहम्हे वि ॥५४॥ यदागमः तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए मासे वहछते वासावास पजोसवेइ, तहा गं गणहरा वि। जहा गं गणहरा तहा णं गणहरसीसा वि । जहा णं गहरसीसा तहा णं अम्ह गुरुणो वि । जहा गं अम्ह गुरुणो तहाणं अम्हे वि वासावास पजोसवेमो, नो तं स्यणिमहकमिज्जत्ति । ततश्च स्थितमेतत्--. अवि चलइ मेरुचूला, सूरो या उग्गमिज अबराए । न य पंचमीइ रयणिं, पज्जोसवणा अइकमइ ॥५८॥ ता होउ चउत्थीए, निवभणिए मरिराह घडइ इमं । जं सुत्तमंतरा वि य, कप्पइ पज्जोसवेउं ति ॥५९॥ तत्येवं-- आसाढपुन्निमाए, ससक्खिसामग्गि होइ पज्जुसणा । तत्तो सावणपंचमिमाइस असिवाइकारणओ ॥६॥ यदागमः-- इत्य उ पणगं पपगं, कारणिभं जा सवीसई मासो । मुद्धदसमीठिआण , आसादीपुन्निमोसरणं ॥६१॥ 'इस्थि ति जासादपुन्निमाए, वासावासपाउग्गं चित्तं, आगमठिआणं कारणान्येवम्--- असिवे ओमोअरिए रायढे भए अ गेलन्ने । वासाखित्तालंभे, बुद्विअभावाइ भद्धाणे ॥६॥ १६ ते कीरति P। १७ बारो त्ति P १८ सालवा •P1 १९ • भिमासवणा P। "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy