SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा | तो सह लाडाइनिवेहि, तेहिं मालवयसंधिरणभग्गो । नासिय उज्जेणिगओ, संरुद्धो गल्लि निवो ||३८|| कसिण मी तेणमेण अह सुमरिआगये विज्जं । रासदिवं सुन्ने, कुट्टेहालयहियं दद्धं ||३९|| ओसारियtयलबले, दुको समसयसद्दलदुवेही । भणिया गुरुणा बाणेहिमीर भरह मुहमकयसरं ॥ ४० ॥ तुम्भे वि नत्यि अनह, जमिमीइ सरं सुणेइ जोsरिमले । तिरिओ नशे स तुरियं, पढइ वसंतो मुहे रुरिं ॥ ४१ ॥ तेहि तह पहिया, नीइदुगं काउ दत्तलत्तनिवे । विषजा गयाse " तेहि उ, निगहिओ गहल्लि निवो ||४२ || जप्पासे सूरिटियो, सवंतिपहु आसि सेवगा सेसा 1 अन्ने भांति गुरुणो, भाणिज्जा सेविया तेहि ||४३|| जं भणिओ निवपुरओ, स गओ तेहि सह सूरिणो अ सगो । सगकूल आगयत्ति य सेंगु त्ति तो आसि तन्वंसो ||४४|| पुण संजमम्मि मइर्णि, टविडं पच्छित्तदाणओ सूरी । नियगच्छजुओ बिहरs, महीइ उज्जअविहारेण ॥ ४५ ॥ कालयसूरिचरितं, तित्थुन्नयकारि चित्तमिह वृत्तं । जह जाया पज्जुसवणा, चउथीइ भणामि तह अहुणा ||४६ || ( २ ) बलमित्त भाणुमित्ता, आसि अवंतीइ राय-जुवराया | विंति परे भरुअच्छे, कालयसूरी वि तत्थ गओ ||४७ || दिक्खs भाणुसिरिसु, बलभाएँ सो तया अपुच्छाए । सभइणिमुअ निबबलमित्त भाणुमित्ताण माणिज्जं ॥४८॥ तह कुणइ धम्मखिसिरमुत्तररहियं पुरोहिगंगधरं । गुरुभत्तिपरो कवण, तो निवं भणइ स पउट्ठो ॥ ४९ ॥ देव ! इमे जइपुज्जा, भमंति जहिं तत्थ गच्छिरम्मि जणे । गुरुपयअकमणकया, होह अवना दुरियऊ ||५०॥ उक्तं च यत्र देवर्षिपूजादेः क्रियतेऽतिक्रमः क्वचित् । तचेत् संसहते राजा, घोरं तत्र भयं भवेत् ॥५१॥ १४ तेहिं च नि P१५ सोति P1 " Aho Shrutgyanam" ५५
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy