SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ३६ श्रीभद्रेश्वरसूरिविरचिता प्रत्यक्षरं गणनया, सर्वग्रन्थाग्रमस्य जातानि । प्रयोदशसहस्राण्यष्टषष्टियुतान्यष्टशतानि (१३८६८) ॥११॥ ___ प्र. १३८६८ ॥ कल्याणमस्तु । ग्रन्थप्रशस्तिः -- __ श्रीकृष्णर्षिगच्छे तपापक्षे भ०श्रीपुण्यवर्धनसूरयस्तेषां पट्टे भट्टारकश्रीश्रीजयसिंघ(ह) सूरयस्तपट्टे भ० श्रीश्रीविनयचन्द्रसूरीश्वराणां शिष्यगणिगोरापठनार्थम् ।। [३] श्रीभद्रेश्वरसूरिविरचिता-कथावल्यन्तर्गता कालिकाचार्यकथा । [ लेखन संवत् १४९७-रचनासंवत् १२ शताब्दि ] (१) धम्म कहिलं सील, अस्स ति रुत्तिओ (?) य धम्मकही । सायसयं ति विसेसिया (य), वाओ य तवो य जस्स ति ॥२॥ (२) सो वाई य तवस्सी, विज्जाबलीज(लिओ) य नाम विज्ज ति । पायलेवाइसिद्धो, मुकव्वकत्ता कवि(वी) नाम ॥२॥ (३) एय गुणा य पुरिसा, अपभावगा परयणस्सा (१) । एको वि य पुण्णप्पा, कोइ नहा कालगज्जो ति ॥३॥ कालगायरियकह! भण्णइ अवंतीविस(ए) उज्जेणीनयरीए दप्पणो नाम राया। तस्स य किर केणावि जोगिएण दिन्ना गहहीनाम विजा । सा य जत्थ साहगनिउत्ता तस्समुहा होउं विउन्विय गद्दभीरूवा नाहे(दे)इ, जो य तिरिमो मणुओ का रिव(बु)संतिओ तस्सदं सुणेइ सो सव्वो रुहिरं वमतो भयविहलो नट्ठसन्नो निवडइ । सिद्धा य विहिसाहणेणे दप्पणरण्यो गदभीविज्ज त्ति गहिल्लो नाम सो पसिद्धिं गओ । पलंवतयाति जिणसासणमुज्जेणी (!), तन्मग्झे पवयणपुरिसो सरिसमण्णिमओ कालगायरिओ नाम, अवि य-- (४) संविग्गो मज्झत्थो, संतो मउओ रिजू मुसंतुट्ठो । गीयत्थो कडजोगी, भावण्णू लद्धिसंपण्णो ॥१॥ (५) देसणियाओ देओ, मइमं विण्णाणिओ कवी वाई । नेमित्तिओ य सीओ, उवयारी धारिणी(रणा) बकिमा ॥२॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy