SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा। M आदर्शत उद्धता ग्रन्थकृत्प्रशस्तिः श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः, क्षोणीतलपथितकीतिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चै-- छायाश्रितप्रचुरनितभन्यजन्तुः ॥१॥ धानादिकुमुमनिचितः, फलितः श्रीमन्मुनीन्द्रफलवृन्दैः। कल्पदुम इव गच्छः, श्रीहर्षपुरीयनामाऽस्ति ॥२॥ एतस्मिन् गुणरत्नरोहणगिरिगाम्भीर्यपाथोनिधि ___ स्तुगत्वानुकृतक्ष्माधरपतिः सौम्यत्वतारापतिः । सम्यग्ज्ञानविशुद्धसंयमपतिः खाचारचर्यानिधिः, शान्तः श्रीजयसिंहसरिरभवनिःसङ्गचूडामणिः ॥३॥ रत्नाकरादिवैतस्मात् , शिष्यरत्नं बभूव तत् । स वागीशोऽपि नो मन्ये, यद्गुणग्रहणोत्सुफः ॥४॥ श्रीवीरदेवविबुधैः, सन्मन्त्राघतिशयमवरतोयैः । यैर्दुम इच संसिक्तः, कस्तद्गुणकीर्तने विबुधः ? ॥५॥ सभाहि आशा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्वाऽपि मुदं ब्रजन्ति परमां प्रायोऽतिदुष्टा अपि । यद्वक्त्राम्बुधिनियंदुज्ज्वलवचापीयूषपानोचते गीवाणैरिव दुग्धसिन्धुमथने वृप्तिन लेभे जनैः ॥६॥ कृत्वा येन तपः सुदुष्करतरं विश्व प्रबोध्य प्रमो-स्तीर्थ सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः । शुक्लीकुर्वदशेष विश्वकुहरं भव्यैनिबद्धस्पृहं, यस्याशास्वनिवारित प्रचरति श्वेताम्बुगौरं यशः ॥७॥ यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रमूरिसंपर्कात् । अमरसरितेव सकलं पवित्रितं येन भुवनतलम् ॥८॥ विस्फूर्णत्कलिकालदुस्तरतमःसंतानलप्तस्थितिः, सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् । सम्यग्रजानकरैचिरन्तनमुनिक्षुण्णः समुधोतितो, मार्गः सोऽभयदेवमूरिरभवत् तस्य प्रसिद्धोर्मिभिः ॥९॥ निजशिष्यलवश्रीहेमचन्द्रमरेर्मुखेन वित्तिरियम् । प्रयुता तैरेव हि, विहिता श्रुतदेवतावचनात् ॥१०॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy