SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीदेवचन्द्रसूरिविरचिता (१३६) इच्चाइवित्थरेणं, रक्खार सूरिणा सहस्सक्खो । ___ सविसेसणाणजाणणणिमित्तमह पुच्छए पुण वि ॥१७॥ (१३७) भगवं ! अणासगमहं, काउं इच्छामि बुदभागाओ । ____ता मह केत्तियमार, साहेहि जट्टियं गाउं ॥१८॥ (१३८) तो मुयणाणेण गुरू, उवउत्ता जाव ताव बदति । दिवसा पक्खा मासा, वासा वासस्सया पलिया ॥१९॥ (१३९) अयैरी उ दुण्णि तस्साऽऽउमाणमवलोइऊण तो मुरी । सविसेसुवओगाओ, जाणइ वज्जाउहो एसो ॥२०॥ (१४०) इंदो भवं ति सूरीहि जंपिए कलियकुंडळाहरणो । जाओ णियस्वेणं, पुरंदरो तरवणं चे ॥२१॥ (१४१) भूलुलियभालकरयल-जाण् रोमंचकंचुइज्जतो । भत्तिभरणिभरंगो, पणमइ पुरीण पेयकमलं ॥२२॥ (१४२) अइसंकिलिहद्समका वि तए जिणागमो जेण । धरिओ गुणगणभूसिय ! तुझ गमो होउ मृणिणार ! ॥२ (१४३) णिरइसए वि हु काले, णाणं विप्फुरइ निम्मलं जस्स । विम्हावियतियलोकं, तस्स णमो होउ तुइ सामि ! ॥२४॥ (१४४) जेणोष्णई तए पययणस्स संघस्स कारणे विहिया । अशब्भुयचरिएणं, पयपउमं तस्स तुह नमिमो ॥२५॥ (१४५) इय थोऊण सृरिंदो, मुमरंतो सूरिनिम्मलगुणोई । आयासेणुप्पइउं, पसो सोहम्मकप्पम्मि ॥२६॥ (१४६) सूरी वि य कालेणं, जाणेत्ता णिययआउपरिमाणं । संलेहणं विहेड, अणसणविहिणा दिवं पत्तो ॥२७॥ इति कालिकाचार्यकथानकं समासमिति ॥ ग्रन्थानम् ३६०॥छा "मणसणमई EHI १२ विबोणि CDEOH १११ पाक •CDH | १४ मतेखो CD । "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy