SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा। (१२१) वरकडय-तुडिययंभियभुयाजुगो कुंडैलुल्लिहियगडो । वरयररयणकरुक्कडकिरीडरेहंतसिरभागो ॥२॥ (१२२) किं बहुणा सिंगारियसयलंगो विमलवत्थपरिहाणो । सोधम्मैसुरसभाए, तिण्डं परिसाण मज्झम्मि ||३|| (१२३) सत्तण्इं अणियाणं, अणियाहिवईण तह य सत्तण्हं । तायत्तीसयअंगाभिरक्खसामाणियसुराणं ॥४॥ (१२४) सोहम्मनिवासीणं, अणेसि लोगपालमाईण । सुर-देवीणं मज्झे, सके सीहासणवरम्मि ॥५॥ (१२५) उपविठ्ठो ललमाणो, परिद्वतियसाहिवत्तरिद्धीए । 'आलोइयलोगढ़, विउलेणं ओहिणाणेणं ॥६॥ (१२६) तो पेच्छइ सीमंधरसामिजिणं समवसरणमझत्थं । कुणमाणं धम्मकहं, पुव्वविदेहम्मि परिसाए ॥७॥ (१२७) उद्वित्तु तओ सहसा, तत्य ठिो चेव वंदई भगवं । सुरणायगरिदीए, तो गओ सामिमूलम्मि ॥८॥ (१२८) वंदित्तु सए गणे, उपविसिओ जा मुणइ जिणवयणं । ___ता पत्यावेण जिणो, साहइ जीवे निगोयक्खे ॥९॥ (१२९) तं सोऊण सुरिंदो, विह्मयउप्फुल्ललोयणो एवं । सिरिकयकयंजलिउडो, जंपइ परमेण विणएणं ॥१०॥ (१३०) भगवं ! भरहवासे, इय सुहुमनिगोयवण्णणं काउं । कि मुणइ कोई संपइ, निरइमये दूसमाकाले १ ॥११॥ (१३१) तो भणइ जिणो सुरबह 1, कालगसूरी णिगोयवक्खाणं । भरहम्मि मुणइ अज्ज वि, जह चक्वायं मए तुम्ह ॥१२॥ (१३२) तं सोउं वजहरो, कोऊहल्लेण इत्य आगंतुं । काउं बंभणरुवं, वदेत्ता पुच्छई सूरिं ॥१३॥ (१३३) भगवं! णिगोयजीवा, पण्णता जे जिणेहि समयम्मि । तं वक्खाणह मज्झं, अईव कोऊहलं जम्हा ॥१४॥ (१३४) तो भणइ मुणिवरेंदो, जलहरगंभीरणिग्योसो। जइ कोउगं महंत, सुणसु महाभाग ! उवउत्तो ॥१५॥ (१३५) गोला य असंखेजोऽसंखनिगोओ य गोलओ भणिओ । एकेकम्मि णिगोए, अणंतजीवा मुणेयव्वा ॥१६॥ २०४ छल्लहि.C। २०५ वररयणकस्क( EH)किरीड • ABEH I २०६ स्रोइम्म • EHI २०. •णेसि वि लो°CDEH | २०८ ताCD । २.९को वि°CDEH | ११. बा, मसंस्खणिग्गोयगो CEHI "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy