SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशःपालविरचितं [तृतीयोवामदेवः (१) अन्नदा भुवनपल्हत्थणपवणो सहस त्ति समुट्टिदो दुट्टपवणो। राजा-सेयं जलधिवर्त्मनो हतकस्य दुरन्तता। वामदेवः-(२) तव्वसादो पयवाणि उप्पहेण पवहणाणि । पडिदाणि पुव्वपविट्ठपंचजाणवत्तसयविच्छिन्नजलन्तविवन्नसंजत्तियसरीरविस्सग्गंधुक्कडे एगम्मि विसमगिरिवलयसंकडे । राजा-धिक तदिदमुपस्थितमप्रतिविधेयं व्यसनवैशसमियतो जनस्य । वामदेवः-(३) तदो य अनीहरन्तेसु पोदेसु बाढं विसनो सपरिवारो कुबेरो। इत्थंतरे आगदो तत्थेगो नावारूढो नरो । भणिदं च तेण 'दंसेमि भे निम्गमोवायं' ति। राजा-अनाप्तोपज्ञमपि निर्मूल्यमाश्वासनावचनमापदि । वामदेवः-(४) कुबेरेण भणिदं 'भह ! को तुमं? । तेण भणिदं 'नोतासो नाम निजामगोऽहं' । कुबेरेण भणिदं 'कुदो कधं वा इहागदो सि?"। तेण भणियं 'इदो नादिदूरे अत्थि पंचसिंगो नाम महादीवो। तत्थ सचसायरो नाम नरवदी । तेण अदिकंतवासरि य्येव मिगयागदेण मारिदा पडिदफुरंतगम्भा मिगी । तम्मरणादो सयं य्येव मदो हरिणगो । तदो संजादपञ्चग्गद्यारसेण निवदिणा पवत्तिदा नियरज्जे अमारी । निउत्ता दुत्थिदजंतुगवेसणत्थं (१) अन्यदा भुवनपर्यसनप्रवणः सहसेति समुत्थितो दुष्टपवनः । (२) तशात्प्रवृत्तान्युत्पथेन प्रवहणानि । पतितानि पूर्वप्रविष्टपञ्चयानपात्रशतविस्तीर्णजलान्तविपन्नसांयात्रिकशरीरविश्वम्गन्धोत्कटे एकस्मिन् विषमगिरिवलयसङ्कटे । (३) ततश्चानिःसरत्सु पोतेषु बाढं विषण्णः सपरिवारः कुबेरः । अत्रान्तरे आगतस्तत्रैको नावारूढो नरः । भणितं च तेन ' दर्शयामि युष्मान् निर्गमोपायम् । इति । (४) कुबेरेण भणितं 'भद्र ! कस्त्वम् ? । तेन भणितं 'नोत्रासो नाम निर्यामकोऽहम् ।। कुबेरेण भणितं ' कुतः कथं वा इहागतोऽसि ?' । तेन भणितं ' इतो नातिदूरेऽस्ति पञ्चशृङ्गो नाम महाद्वीपः । तत्र सत्यसागरो नाम नरपतिः । तेनातिकान्तवासरे एव मृगयागतेन मारिता पतितस्फुरगर्भा मृगी । तन्मरणात्स्वयमेव मृतो हरिणकः । ततः संजातप्रत्यप्रदयारसेन नृपतिना १B & C वित्पिन्न २ B&C नोरसो. ३ B&C भणिदं. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy